Pali

edit

Alternative forms

edit

Noun

edit

सङ्ग m

  1. Devanagari script form of saṅga (attachment)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived from the root सञ्ज् (sañj).

Pronunciation

edit

Noun

edit

सङ्ग (saṅga) stemm

  1. sticking, clinging to, touch, contact with
  2. relation to, association or sexual intercourse with
  3. addiction or devotion to, propensity for, (especially worldly or selfish attachment or affection, desire, wish, cupidity)

Declension

edit
Masculine a-stem declension of सङ्ग (saṅga)
Singular Dual Plural
Nominative सङ्गः
saṅgaḥ
सङ्गौ / सङ्गा¹
saṅgau / saṅgā¹
सङ्गाः / सङ्गासः¹
saṅgāḥ / saṅgāsaḥ¹
Vocative सङ्ग
saṅga
सङ्गौ / सङ्गा¹
saṅgau / saṅgā¹
सङ्गाः / सङ्गासः¹
saṅgāḥ / saṅgāsaḥ¹
Accusative सङ्गम्
saṅgam
सङ्गौ / सङ्गा¹
saṅgau / saṅgā¹
सङ्गान्
saṅgān
Instrumental सङ्गेन
saṅgena
सङ्गाभ्याम्
saṅgābhyām
सङ्गैः / सङ्गेभिः¹
saṅgaiḥ / saṅgebhiḥ¹
Dative सङ्गाय
saṅgāya
सङ्गाभ्याम्
saṅgābhyām
सङ्गेभ्यः
saṅgebhyaḥ
Ablative सङ्गात्
saṅgāt
सङ्गाभ्याम्
saṅgābhyām
सङ्गेभ्यः
saṅgebhyaḥ
Genitive सङ्गस्य
saṅgasya
सङ्गयोः
saṅgayoḥ
सङ्गानाम्
saṅgānām
Locative सङ्गे
saṅge
सङ्गयोः
saṅgayoḥ
सङ्गेषु
saṅgeṣu
Notes
  • ¹Vedic

References

edit