Hindi

edit

Pronunciation

edit

Etymology 1

edit

Borrowed from Sanskrit सनक (sanaká).

Proper noun

edit

सनक (sanakm

  1. one of the Four Kumaras and sons of Brahmā (the other 3 being - sanandan, sanātan, and sanatkumār)
Declension
edit

Etymology 2

edit

From सनकना (sanaknā, to go crazy).

Noun

edit

सनक (sanakf (Urdu spelling سنك)

  1. whim, eccentricity
  2. obsession, craze, frenzy
Declension
edit
Derived terms
edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सन (sana) +‎ -क (-ka).

Pronunciation

edit

Adjective

edit

सनक (sanaká) stem

  1. old, ancient, former

Declension

edit
Masculine a-stem declension of सनक (sanaká)
Singular Dual Plural
Nominative सनकः
sanakáḥ
सनकौ / सनका¹
sanakaú / sanakā́¹
सनकाः / सनकासः¹
sanakā́ḥ / sanakā́saḥ¹
Vocative सनक
sánaka
सनकौ / सनका¹
sánakau / sánakā¹
सनकाः / सनकासः¹
sánakāḥ / sánakāsaḥ¹
Accusative सनकम्
sanakám
सनकौ / सनका¹
sanakaú / sanakā́¹
सनकान्
sanakā́n
Instrumental सनकेन
sanakéna
सनकाभ्याम्
sanakā́bhyām
सनकैः / सनकेभिः¹
sanakaíḥ / sanakébhiḥ¹
Dative सनकाय
sanakā́ya
सनकाभ्याम्
sanakā́bhyām
सनकेभ्यः
sanakébhyaḥ
Ablative सनकात्
sanakā́t
सनकाभ्याम्
sanakā́bhyām
सनकेभ्यः
sanakébhyaḥ
Genitive सनकस्य
sanakásya
सनकयोः
sanakáyoḥ
सनकानाम्
sanakā́nām
Locative सनके
sanaké
सनकयोः
sanakáyoḥ
सनकेषु
sanakéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सनका (sanakā́)
Singular Dual Plural
Nominative सनका
sanakā́
सनके
sanaké
सनकाः
sanakā́ḥ
Vocative सनके
sánake
सनके
sánake
सनकाः
sánakāḥ
Accusative सनकाम्
sanakā́m
सनके
sanaké
सनकाः
sanakā́ḥ
Instrumental सनकया / सनका¹
sanakáyā / sanakā́¹
सनकाभ्याम्
sanakā́bhyām
सनकाभिः
sanakā́bhiḥ
Dative सनकायै
sanakā́yai
सनकाभ्याम्
sanakā́bhyām
सनकाभ्यः
sanakā́bhyaḥ
Ablative सनकायाः / सनकायै²
sanakā́yāḥ / sanakā́yai²
सनकाभ्याम्
sanakā́bhyām
सनकाभ्यः
sanakā́bhyaḥ
Genitive सनकायाः / सनकायै²
sanakā́yāḥ / sanakā́yai²
सनकयोः
sanakáyoḥ
सनकानाम्
sanakā́nām
Locative सनकायाम्
sanakā́yām
सनकयोः
sanakáyoḥ
सनकासु
sanakā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सनक (sanaká)
Singular Dual Plural
Nominative सनकम्
sanakám
सनके
sanaké
सनकानि / सनका¹
sanakā́ni / sanakā́¹
Vocative सनक
sánaka
सनके
sánake
सनकानि / सनका¹
sánakāni / sánakā¹
Accusative सनकम्
sanakám
सनके
sanaké
सनकानि / सनका¹
sanakā́ni / sanakā́¹
Instrumental सनकेन
sanakéna
सनकाभ्याम्
sanakā́bhyām
सनकैः / सनकेभिः¹
sanakaíḥ / sanakébhiḥ¹
Dative सनकाय
sanakā́ya
सनकाभ्याम्
sanakā́bhyām
सनकेभ्यः
sanakébhyaḥ
Ablative सनकात्
sanakā́t
सनकाभ्याम्
sanakā́bhyām
सनकेभ्यः
sanakébhyaḥ
Genitive सनकस्य
sanakásya
सनकयोः
sanakáyoḥ
सनकानाम्
sanakā́nām
Locative सनके
sanaké
सनकयोः
sanakáyoḥ
सनकेषु
sanakéṣu
Notes
  • ¹Vedic

References

edit