Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sən/, [sɐ̃n]

Etymology 1 edit

Inherited from Sauraseni Prakrit 𑀲𑀡 (saṇa), from Sanskrit शण (śaṇá, a kind of hemp).

Noun edit

सन (sanm

  1. flax
Declension edit

Etymology 2 edit

Inherited from Sauraseni Prakrit 𑀲𑀡 (saṇa), from Sanskrit स्वन (svaná, sound), from Proto-Indo-European *swenh₂- (to sound). Likely influenced by onomatopoeia[1] in all senses, and सन्न (sann) in the figurative senses. Related to English sound and Spanish sonar.

Noun edit

सन (sanf (Urdu spelling سن)

  1. a vibrant and insistent sound, whizzing, whistling, jingling
  2. (figurative) thrill (of delight)
  3. (figurative) darting pain (as of a boil)
Declension edit
Related terms edit

References edit

  1. ^ Turner, Ralph Lilley (1969–1985) “svaná”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

References edit

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

PIE word
*sénos

From Proto-Indo-Aryan *sánas, from Proto-Indo-Iranian *sánas, from Proto-Indo-European *sénos (old). Cognate with Ancient Greek ἕνος (hénos), Old Armenian հին (hin), Gothic 𐍃𐌹𐌽𐌴𐌹𐌲𐍃 (sineigs), Lithuanian sẽnas, Latvian sens, and Latin senex (whence English senex).

Adjective edit

सन (sána) stem

  1. old, ancient
  2. long-lasting
Declension edit
Masculine a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनः
sánaḥ
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Vocative सन
sána
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Accusative सनम्
sánam
सनौ / सना¹
sánau / sánā¹
सनान्
sánān
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सना (sánā)
Singular Dual Plural
Nominative सना
sánā
सने
sáne
सनाः
sánāḥ
Vocative सने
sáne
सने
sáne
सनाः
sánāḥ
Accusative सनाम्
sánām
सने
sáne
सनाः
sánāḥ
Instrumental सनया / सना¹
sánayā / sánā¹
सनाभ्याम्
sánābhyām
सनाभिः
sánābhiḥ
Dative सनायै
sánāyai
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Ablative सनायाः / सनायै²
sánāyāḥ / sánāyai²
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Genitive सनायाः / सनायै²
sánāyāḥ / sánāyai²
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सनायाम्
sánāyām
सनयोः
sánayoḥ
सनासु
sánāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Vocative सन
sána
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Accusative सनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic
Derived terms edit

Etymology 2 edit

From the root सन् (san). Cognate with Ancient Greek ἀνύω (anúō, cause, accomplish), the source of authentic (see αὐθέντης (authéntēs)).

Noun edit

सन (sána) stemm

  1. gain, acquisition
  2. presenting, offering
Declension edit
Masculine a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनः
sánaḥ
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Vocative सन
sána
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Accusative सनम्
sánam
सनौ / सना¹
sánau / sánā¹
सनान्
sánān
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic

Etymology 3 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

सन (sána) stemm

  1. the flapping of an elephant's ears
  2. (botany) Bignonia suaveolens or Terminalia tomentosa
Declension edit
Masculine a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनः
sánaḥ
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Vocative सन
sána
सनौ / सना¹
sánau / sánā¹
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Accusative सनम्
sánam
सनौ / सना¹
sánau / sánā¹
सनान्
sánān
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic

References edit