समाचार

Hindi edit

Etymology edit

Learned borrowing from Sanskrit समाचार (samācāra, proceeding, conduct, news, information).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sə.mɑː.t͡ʃɑːɾ/, [sɐ.mäː.t͡ʃäːɾ]

Noun edit

समाचार (samācārm (Urdu spelling سماچار)

  1. news, information
    यह समाचार सुनकर मैं बहुत दुःखी हुआ।
    yah samācār sunkar ma͠i bahut duḥkhī huā.
    I was very sad upon hearing this news.

Declension edit

Synonyms edit

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

सम्- (sam-, together with, syn-) +‎ आचार (ācāra, conduct, custom).

Pronunciation edit

Noun edit

समाचार (samācāra) stemm

  1. equal manners or customs
  2. equal or virtuous conduct
  3. procedure, practice, conduct, behavior in (compound)
  4. custom, usage, usual way or method
  5. (at end of compounds) the customary presentation of
  6. "doings", news, report, information, tradition

Declension edit

Masculine a-stem declension of समाचार (samācāra)
Singular Dual Plural
Nominative समाचारः
samācāraḥ
समाचारौ / समाचारा¹
samācārau / samācārā¹
समाचाराः / समाचारासः¹
samācārāḥ / samācārāsaḥ¹
Vocative समाचार
samācāra
समाचारौ / समाचारा¹
samācārau / samācārā¹
समाचाराः / समाचारासः¹
samācārāḥ / samācārāsaḥ¹
Accusative समाचारम्
samācāram
समाचारौ / समाचारा¹
samācārau / samācārā¹
समाचारान्
samācārān
Instrumental समाचारेण
samācāreṇa
समाचाराभ्याम्
samācārābhyām
समाचारैः / समाचारेभिः¹
samācāraiḥ / samācārebhiḥ¹
Dative समाचाराय
samācārāya
समाचाराभ्याम्
samācārābhyām
समाचारेभ्यः
samācārebhyaḥ
Ablative समाचारात्
samācārāt
समाचाराभ्याम्
samācārābhyām
समाचारेभ्यः
samācārebhyaḥ
Genitive समाचारस्य
samācārasya
समाचारयोः
samācārayoḥ
समाचाराणाम्
samācārāṇām
Locative समाचारे
samācāre
समाचारयोः
samācārayoḥ
समाचारेषु
samācāreṣu
Notes
  • ¹Vedic

Adjective edit

समाचार (samācāra) stem

  1. equal or similar in practice or in virtuous conduct

Declension edit

Masculine a-stem declension of समाचार
Nom. sg. समाचारः (samācāraḥ)
Gen. sg. समाचारस्य (samācārasya)
Singular Dual Plural
Nominative समाचारः (samācāraḥ) समाचारौ (samācārau) समाचाराः (samācārāḥ)
Vocative समाचार (samācāra) समाचारौ (samācārau) समाचाराः (samācārāḥ)
Accusative समाचारम् (samācāram) समाचारौ (samācārau) समाचारान् (samācārān)
Instrumental समाचारेन (samācārena) समाचाराभ्याम् (samācārābhyām) समाचारैः (samācāraiḥ)
Dative समाचाराय (samācārāya) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
Ablative समाचारात् (samācārāt) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
Genitive समाचारस्य (samācārasya) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
Locative समाचारे (samācāre) समाचारयोः (samācārayoḥ) समाचारेषु (samācāreṣu)
Feminine ā-stem declension of समाचार
Nom. sg. समाचारा (samācārā)
Gen. sg. समाचारायाः (samācārāyāḥ)
Singular Dual Plural
Nominative समाचारा (samācārā) समाचारे (samācāre) समाचाराः (samācārāḥ)
Vocative समाचारे (samācāre) समाचारे (samācāre) समाचाराः (samācārāḥ)
Accusative समाचाराम् (samācārām) समाचारे (samācāre) समाचाराः (samācārāḥ)
Instrumental समाचारया (samācārayā) समाचाराभ्याम् (samācārābhyām) समाचाराभिः (samācārābhiḥ)
Dative समाचारायै (samācārāyai) समाचाराभ्याम् (samācārābhyām) समाचाराभ्यः (samācārābhyaḥ)
Ablative समाचारायाः (samācārāyāḥ) समाचाराभ्याम् (samācārābhyām) समाचाराभ्यः (samācārābhyaḥ)
Genitive समाचारायाः (samācārāyāḥ) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
Locative समाचारायाम् (samācārāyām) समाचारयोः (samācārayoḥ) समाचारासु (samācārāsu)
Neuter a-stem declension of समाचार
Nom. sg. समाचारम् (samācāram)
Gen. sg. समाचारस्य (samācārasya)
Singular Dual Plural
Nominative समाचारम् (samācāram) समाचारे (samācāre) समाचारानि (samācārāni)
Vocative समाचार (samācāra) समाचारे (samācāre) समाचारानि (samācārāni)
Accusative समाचारम् (samācāram) समाचारे (samācāre) समाचारानि (samācārāni)
Instrumental समाचारेन (samācārena) समाचाराभ्याम् (samācārābhyām) समाचारैः (samācāraiḥ)
Dative समाचाराय (samācārāya) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
Ablative समाचारात् (samācārāt) समाचाराभ्याम् (samācārābhyām) समाचारेभ्यः (samācārebhyaḥ)
Genitive समाचारस्य (samācārasya) समाचारयोः (samācārayoḥ) समाचारानाम् (samācārānām)
Locative समाचारे (samācāre) समाचारयोः (samācārayoḥ) समाचारेषु (samācāreṣu)

References edit