सिंहासन

Hindi

edit

Etymology

edit

Borrowed from Sanskrit सिंहासन (siṃhāsana).

Pronunciation

edit
  • (Delhi) IPA(key): /sɪŋ.ɡʱɑː.sən/, [sɪ̃ŋ.ɡʱäː.sɐ̃n]

Noun

edit

सिंहासन (siṅhāsanm

  1. throne
    Synonym: राजगद्दी (rājgaddī)
    बूढ़ा राजा सिंहासन से उतरा।
    būṛhā rājā sĩhāsan se utrā.
    The old king abdicated the throne.
  2. (figuratively) sovereignty, rule, dominion

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सिंह (simhá, lion) +‎ आसन (ā́sana, seat).

Pronunciation

edit

Noun

edit

सिंहासन (siṃhāsana) stemn

  1. throne; "lion's seat"
    • c. 400 BCE, Mahābhārata 1.69.34:
      तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम्।
      सिंहासनात् समुत्थाय प्रणम्य च दिवौकसः॥
      tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām.
      siṃhāsanāt samutthāya praṇamya ca divaukasaḥ.
  2. kind of sitting posture

Declension

edit
Neuter a-stem declension of सिंहासन (siṃhāsana)
Singular Dual Plural
Nominative सिंहासनम्
siṃhāsanam
सिंहासने
siṃhāsane
सिंहासनानि / सिंहासना¹
siṃhāsanāni / siṃhāsanā¹
Vocative सिंहासन
siṃhāsana
सिंहासने
siṃhāsane
सिंहासनानि / सिंहासना¹
siṃhāsanāni / siṃhāsanā¹
Accusative सिंहासनम्
siṃhāsanam
सिंहासने
siṃhāsane
सिंहासनानि / सिंहासना¹
siṃhāsanāni / siṃhāsanā¹
Instrumental सिंहासनेन
siṃhāsanena
सिंहासनाभ्याम्
siṃhāsanābhyām
सिंहासनैः / सिंहासनेभिः¹
siṃhāsanaiḥ / siṃhāsanebhiḥ¹
Dative सिंहासनाय
siṃhāsanāya
सिंहासनाभ्याम्
siṃhāsanābhyām
सिंहासनेभ्यः
siṃhāsanebhyaḥ
Ablative सिंहासनात्
siṃhāsanāt
सिंहासनाभ्याम्
siṃhāsanābhyām
सिंहासनेभ्यः
siṃhāsanebhyaḥ
Genitive सिंहासनस्य
siṃhāsanasya
सिंहासनयोः
siṃhāsanayoḥ
सिंहासनानाम्
siṃhāsanānām
Locative सिंहासने
siṃhāsane
सिंहासनयोः
siṃhāsanayoḥ
सिंहासनेषु
siṃhāsaneṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit