सिद्धार्थ

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of सिद्ध (siddha, to accomplish) +‎ अर्थ (ártha, aim, goal).

Pronunciation edit

  • (Vedic) IPA(key): /sid.dʱɑ́ːɾ.tʰɐ/, [sid̚.dʱɑ́ːɾ.tʰɐ]
  • (Classical) IPA(key): /s̪id̪ˈd̪ʱɑːɾ.t̪ʰɐ/, [s̪id̪̚ˈd̪ʱɑːɾ.t̪ʰɐ]

Proper noun edit

सिद्धार्थ (siddhā́rtha) stemm

  1. a male given name, equivalent to English Siddhartha, famously held by:
    1. Gautama Buddha, founder of Buddhism

Declension edit

Masculine a-stem declension of सिद्धार्थ (siddhā́rtha)
Singular Dual Plural
Nominative सिद्धार्थः
siddhā́rthaḥ
सिद्धार्थौ / सिद्धार्था¹
siddhā́rthau / siddhā́rthā¹
सिद्धार्थाः / सिद्धार्थासः¹
siddhā́rthāḥ / siddhā́rthāsaḥ¹
Vocative सिद्धार्थ
síddhārtha
सिद्धार्थौ / सिद्धार्था¹
síddhārthau / síddhārthā¹
सिद्धार्थाः / सिद्धार्थासः¹
síddhārthāḥ / síddhārthāsaḥ¹
Accusative सिद्धार्थम्
siddhā́rtham
सिद्धार्थौ / सिद्धार्था¹
siddhā́rthau / siddhā́rthā¹
सिद्धार्थान्
siddhā́rthān
Instrumental सिद्धार्थेन
siddhā́rthena
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थैः / सिद्धार्थेभिः¹
siddhā́rthaiḥ / siddhā́rthebhiḥ¹
Dative सिद्धार्थाय
siddhā́rthāya
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Ablative सिद्धार्थात्
siddhā́rthāt
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Genitive सिद्धार्थस्य
siddhā́rthasya
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थानाम्
siddhā́rthānām
Locative सिद्धार्थे
siddhā́rthe
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थेषु
siddhā́rtheṣu
Notes
  • ¹Vedic

Adjective edit

सिद्धार्थ (siddhā́rtha) stem

  1. reached a goal, accomplished an aim; successful
    • c. 400 BCE, Mahābhārata 2.42.51:
      साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः।
      सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिम अवाप्नुहि॥
      sāmrājyaṃ samanuprāptāḥ putrāsteʼdya pitṛṣvasaḥ.
      siddhārthā vasumantaśca sā tvaṃ prītima avāpnuhi.
  2. efficacious; leading to a goal

Declension edit

Masculine a-stem declension of सिद्धार्थ (siddhā́rtha)
Singular Dual Plural
Nominative सिद्धार्थः
siddhā́rthaḥ
सिद्धार्थौ / सिद्धार्था¹
siddhā́rthau / siddhā́rthā¹
सिद्धार्थाः / सिद्धार्थासः¹
siddhā́rthāḥ / siddhā́rthāsaḥ¹
Vocative सिद्धार्थ
síddhārtha
सिद्धार्थौ / सिद्धार्था¹
síddhārthau / síddhārthā¹
सिद्धार्थाः / सिद्धार्थासः¹
síddhārthāḥ / síddhārthāsaḥ¹
Accusative सिद्धार्थम्
siddhā́rtham
सिद्धार्थौ / सिद्धार्था¹
siddhā́rthau / siddhā́rthā¹
सिद्धार्थान्
siddhā́rthān
Instrumental सिद्धार्थेन
siddhā́rthena
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थैः / सिद्धार्थेभिः¹
siddhā́rthaiḥ / siddhā́rthebhiḥ¹
Dative सिद्धार्थाय
siddhā́rthāya
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Ablative सिद्धार्थात्
siddhā́rthāt
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Genitive सिद्धार्थस्य
siddhā́rthasya
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थानाम्
siddhā́rthānām
Locative सिद्धार्थे
siddhā́rthe
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थेषु
siddhā́rtheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सिद्धार्था (siddhā́rthā)
Singular Dual Plural
Nominative सिद्धार्था
siddhā́rthā
सिद्धार्थे
siddhā́rthe
सिद्धार्थाः
siddhā́rthāḥ
Vocative सिद्धार्थे
síddhārthe
सिद्धार्थे
síddhārthe
सिद्धार्थाः
síddhārthāḥ
Accusative सिद्धार्थाम्
siddhā́rthām
सिद्धार्थे
siddhā́rthe
सिद्धार्थाः
siddhā́rthāḥ
Instrumental सिद्धार्थया / सिद्धार्था¹
siddhā́rthayā / siddhā́rthā¹
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थाभिः
siddhā́rthābhiḥ
Dative सिद्धार्थायै
siddhā́rthāyai
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थाभ्यः
siddhā́rthābhyaḥ
Ablative सिद्धार्थायाः / सिद्धार्थायै²
siddhā́rthāyāḥ / siddhā́rthāyai²
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थाभ्यः
siddhā́rthābhyaḥ
Genitive सिद्धार्थायाः / सिद्धार्थायै²
siddhā́rthāyāḥ / siddhā́rthāyai²
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थानाम्
siddhā́rthānām
Locative सिद्धार्थायाम्
siddhā́rthāyām
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थासु
siddhā́rthāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सिद्धार्थ (siddhā́rtha)
Singular Dual Plural
Nominative सिद्धार्थम्
siddhā́rtham
सिद्धार्थे
siddhā́rthe
सिद्धार्थानि / सिद्धार्था¹
siddhā́rthāni / siddhā́rthā¹
Vocative सिद्धार्थ
síddhārtha
सिद्धार्थे
síddhārthe
सिद्धार्थानि / सिद्धार्था¹
síddhārthāni / síddhārthā¹
Accusative सिद्धार्थम्
siddhā́rtham
सिद्धार्थे
siddhā́rthe
सिद्धार्थानि / सिद्धार्था¹
siddhā́rthāni / siddhā́rthā¹
Instrumental सिद्धार्थेन
siddhā́rthena
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थैः / सिद्धार्थेभिः¹
siddhā́rthaiḥ / siddhā́rthebhiḥ¹
Dative सिद्धार्थाय
siddhā́rthāya
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Ablative सिद्धार्थात्
siddhā́rthāt
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Genitive सिद्धार्थस्य
siddhā́rthasya
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थानाम्
siddhā́rthānām
Locative सिद्धार्थे
siddhā́rthe
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थेषु
siddhā́rtheṣu
Notes
  • ¹Vedic

Noun edit

सिद्धार्थ (siddhā́rtha) stemn

  1. (vastu) a building with two halls (one to the west, and one to the south)

Declension edit

Neuter a-stem declension of सिद्धार्थ (siddhā́rtha)
Singular Dual Plural
Nominative सिद्धार्थम्
siddhā́rtham
सिद्धार्थे
siddhā́rthe
सिद्धार्थानि / सिद्धार्था¹
siddhā́rthāni / siddhā́rthā¹
Vocative सिद्धार्थ
síddhārtha
सिद्धार्थे
síddhārthe
सिद्धार्थानि / सिद्धार्था¹
síddhārthāni / síddhārthā¹
Accusative सिद्धार्थम्
siddhā́rtham
सिद्धार्थे
siddhā́rthe
सिद्धार्थानि / सिद्धार्था¹
siddhā́rthāni / siddhā́rthā¹
Instrumental सिद्धार्थेन
siddhā́rthena
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थैः / सिद्धार्थेभिः¹
siddhā́rthaiḥ / siddhā́rthebhiḥ¹
Dative सिद्धार्थाय
siddhā́rthāya
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Ablative सिद्धार्थात्
siddhā́rthāt
सिद्धार्थाभ्याम्
siddhā́rthābhyām
सिद्धार्थेभ्यः
siddhā́rthebhyaḥ
Genitive सिद्धार्थस्य
siddhā́rthasya
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थानाम्
siddhā́rthānām
Locative सिद्धार्थे
siddhā́rthe
सिद्धार्थयोः
siddhā́rthayoḥ
सिद्धार्थेषु
siddhā́rtheṣu
Notes
  • ¹Vedic

References edit