Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From Proto-Indo-European *swep- (to sleep). Cognate with Ancient Greek ὕπνος (húpnos) (compare English hypno-); Latin somnus; Lithuanian sãpnas (dream), Proto-Slavic *sъpati (to sleep); Old English swefan (to sleep) (compare English sweven (dream, vision)).

Root edit

स्वप् (svap)

  1. to sleep, fall asleep
  2. to lie down, recline upon
  3. to be dead
Derived terms edit

Etymology 2 edit

सु- (su-, good) +‎ अप् (ap, water)

Adjective edit

स्वप् (svap) stem

  1. having good water
Declension edit
Masculine root-stem declension of स्वप् (svap)
Singular Dual Plural
Nominative स्वप्
svap
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Vocative स्वप्
svap
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Accusative स्वपम्
svapam
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Instrumental स्वपा
svapā
स्वब्भ्याम्
svabbhyām
स्वब्भिः
svabbhiḥ
Dative स्वपे
svape
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Ablative स्वपः
svapaḥ
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Genitive स्वपः
svapaḥ
स्वपोः
svapoḥ
स्वपाम्
svapām
Locative स्वपि
svapi
स्वपोः
svapoḥ
स्वप्सु
svapsu
Notes
  • ¹Vedic
Feminine root-stem declension of स्वप् (svap)
Singular Dual Plural
Nominative स्वप्
svap
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Vocative स्वप्
svap
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Accusative स्वपम्
svapam
स्वपौ / स्वपा¹
svapau / svapā¹
स्वपः
svapaḥ
Instrumental स्वपा
svapā
स्वब्भ्याम्
svabbhyām
स्वब्भिः
svabbhiḥ
Dative स्वपे
svape
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Ablative स्वपः
svapaḥ
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Genitive स्वपः
svapaḥ
स्वपोः
svapoḥ
स्वपाम्
svapām
Locative स्वपि
svapi
स्वपोः
svapoḥ
स्वप्सु
svapsu
Notes
  • ¹Vedic
Neuter root-stem declension of स्वप् (svap)
Singular Dual Plural
Nominative स्वप्
svap
स्वपी
svapī
स्वम्पि
svampi
Vocative स्वप्
svap
स्वपी
svapī
स्वम्पि
svampi
Accusative स्वप्
svap
स्वपी
svapī
स्वम्पि
svampi
Instrumental स्वपा
svapā
स्वब्भ्याम्
svabbhyām
स्वब्भिः
svabbhiḥ
Dative स्वपे
svape
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Ablative स्वपः
svapaḥ
स्वब्भ्याम्
svabbhyām
स्वब्भ्यः
svabbhyaḥ
Genitive स्वपः
svapaḥ
स्वपोः
svapoḥ
स्वपाम्
svapām
Locative स्वपि
svapi
स्वपोः
svapoḥ
स्वप्सु
svapsu

References edit

  • Monier Williams (1899) “स्वप्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1280.
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 201
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “स्वप्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Arthur Anthony Macdonell (1893) “स्वप्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 791