हर्म्य

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *ȷ́ʰarmyám (house, building). Cognate with Avestan 𐬰𐬀𐬌𐬭𐬌𐬨𐬌𐬌𐬁𐬎𐬎𐬀𐬧𐬙 (zairimiiāuuaṇt, with a permanent house).

Pronunciation edit

Noun edit

हर्म्य (harmyá) stemn

  1. a large house, palace, mansion
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.46.3:
      स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥
      sa śevṛdho jāta ā harmyeṣu nābhiryuvā bhavati rocanasya .
      [Agni], born in our houses, Youthful, joy-bestower, he now becomes the central point of brightness.
  2. a large building or a residence of a wealthy person
  3. stronghold
  4. prison

Declension edit

Neuter a-stem declension of हर्म्य (harmyá)
Singular Dual Plural
Nominative हर्म्यम्
harmyám
हर्म्ये
harmyé
हर्म्याणि / हर्म्या¹
harmyā́ṇi / harmyā́¹
Vocative हर्म्य
hármya
हर्म्ये
hármye
हर्म्याणि / हर्म्या¹
hármyāṇi / hármyā¹
Accusative हर्म्यम्
harmyám
हर्म्ये
harmyé
हर्म्याणि / हर्म्या¹
harmyā́ṇi / harmyā́¹
Instrumental हर्म्येण
harmyéṇa
हर्म्याभ्याम्
harmyā́bhyām
हर्म्यैः / हर्म्येभिः¹
harmyaíḥ / harmyébhiḥ¹
Dative हर्म्याय
harmyā́ya
हर्म्याभ्याम्
harmyā́bhyām
हर्म्येभ्यः
harmyébhyaḥ
Ablative हर्म्यात्
harmyā́t
हर्म्याभ्याम्
harmyā́bhyām
हर्म्येभ्यः
harmyébhyaḥ
Genitive हर्म्यस्य
harmyásya
हर्म्ययोः
harmyáyoḥ
हर्म्याणाम्
harmyā́ṇām
Locative हर्म्ये
harmyé
हर्म्ययोः
harmyáyoḥ
हर्म्येषु
harmyéṣu
Notes
  • ¹Vedic

Descendants edit

References edit