Hindi edit

Etymology edit

Borrowed from Sanskrit हास्य (hāsyá).

Noun edit

हास्य (hāsyam (Urdu spelling هاسيہ)

  1. laughter
  2. laughing
  3. mirth
  4. jest
  5. amusement

Declension edit

Adjective edit

हास्य (hāsya) (indeclinable, Urdu spelling هاسيہ)

  1. laughable
  2. ridiculous
  3. to be laughed at

Derived terms edit

Related terms edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vrddhi derivative of हस् (has, root) with a -य (-ya) extension.

Pronunciation edit

Noun edit

हास्य (hāsya) stemm

  1. laughter
  2. jest
  3. fun, enjoyment
  4. joke

Declension edit

Masculine a-stem declension of हास्य (hāsya)
Singular Dual Plural
Nominative हास्यः
hāsyaḥ
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्याः / हास्यासः¹
hāsyāḥ / hāsyāsaḥ¹
Vocative हास्य
hāsya
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्याः / हास्यासः¹
hāsyāḥ / hāsyāsaḥ¹
Accusative हास्यम्
hāsyam
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्यान्
hāsyān
Instrumental हास्येन
hāsyena
हास्याभ्याम्
hāsyābhyām
हास्यैः / हास्येभिः¹
hāsyaiḥ / hāsyebhiḥ¹
Dative हास्याय
hāsyāya
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Ablative हास्यात्
hāsyāt
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Genitive हास्यस्य
hāsyasya
हास्ययोः
hāsyayoḥ
हास्यानाम्
hāsyānām
Locative हास्ये
hāsye
हास्ययोः
hāsyayoḥ
हास्येषु
hāsyeṣu
Notes
  • ¹Vedic

Noun edit

हास्य (hāsya) stemn

  1. ridicule
  2. whisper

Declension edit

Neuter a-stem declension of हास्य (hāsya)
Singular Dual Plural
Nominative हास्यम्
hāsyam
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Vocative हास्य
hāsya
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Accusative हास्यम्
hāsyam
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Instrumental हास्येन
hāsyena
हास्याभ्याम्
hāsyābhyām
हास्यैः / हास्येभिः¹
hāsyaiḥ / hāsyebhiḥ¹
Dative हास्याय
hāsyāya
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Ablative हास्यात्
hāsyāt
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Genitive हास्यस्य
hāsyasya
हास्ययोः
hāsyayoḥ
हास्यानाम्
hāsyānām
Locative हास्ये
hāsye
हास्ययोः
hāsyayoḥ
हास्येषु
hāsyeṣu
Notes
  • ¹Vedic

Adjective edit

हास्य (hāsya) stem

  1. comical
  2. ridiculous
  3. funny

Declension edit

Masculine a-stem declension of हास्य (hāsya)
Singular Dual Plural
Nominative हास्यः
hāsyaḥ
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्याः / हास्यासः¹
hāsyāḥ / hāsyāsaḥ¹
Vocative हास्य
hāsya
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्याः / हास्यासः¹
hāsyāḥ / hāsyāsaḥ¹
Accusative हास्यम्
hāsyam
हास्यौ / हास्या¹
hāsyau / hāsyā¹
हास्यान्
hāsyān
Instrumental हास्येन
hāsyena
हास्याभ्याम्
hāsyābhyām
हास्यैः / हास्येभिः¹
hāsyaiḥ / hāsyebhiḥ¹
Dative हास्याय
hāsyāya
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Ablative हास्यात्
hāsyāt
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Genitive हास्यस्य
hāsyasya
हास्ययोः
hāsyayoḥ
हास्यानाम्
hāsyānām
Locative हास्ये
hāsye
हास्ययोः
hāsyayoḥ
हास्येषु
hāsyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हास्या (hāsyā)
Singular Dual Plural
Nominative हास्या
hāsyā
हास्ये
hāsye
हास्याः
hāsyāḥ
Vocative हास्ये
hāsye
हास्ये
hāsye
हास्याः
hāsyāḥ
Accusative हास्याम्
hāsyām
हास्ये
hāsye
हास्याः
hāsyāḥ
Instrumental हास्यया / हास्या¹
hāsyayā / hāsyā¹
हास्याभ्याम्
hāsyābhyām
हास्याभिः
hāsyābhiḥ
Dative हास्यायै
hāsyāyai
हास्याभ्याम्
hāsyābhyām
हास्याभ्यः
hāsyābhyaḥ
Ablative हास्यायाः
hāsyāyāḥ
हास्याभ्याम्
hāsyābhyām
हास्याभ्यः
hāsyābhyaḥ
Genitive हास्यायाः
hāsyāyāḥ
हास्ययोः
hāsyayoḥ
हास्यानाम्
hāsyānām
Locative हास्यायाम्
hāsyāyām
हास्ययोः
hāsyayoḥ
हास्यासु
hāsyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of हास्य (hāsya)
Singular Dual Plural
Nominative हास्यम्
hāsyam
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Vocative हास्य
hāsya
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Accusative हास्यम्
hāsyam
हास्ये
hāsye
हास्यानि / हास्या¹
hāsyāni / hāsyā¹
Instrumental हास्येन
hāsyena
हास्याभ्याम्
hāsyābhyām
हास्यैः / हास्येभिः¹
hāsyaiḥ / hāsyebhiḥ¹
Dative हास्याय
hāsyāya
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Ablative हास्यात्
hāsyāt
हास्याभ्याम्
hāsyābhyām
हास्येभ्यः
hāsyebhyaḥ
Genitive हास्यस्य
hāsyasya
हास्ययोः
hāsyayoḥ
हास्यानाम्
hāsyānām
Locative हास्ये
hāsye
हास्ययोः
hāsyayoḥ
हास्येषु
hāsyeṣu
Notes
  • ¹Vedic

Descendants edit

References edit