Urdu

edit

Etymology

edit

Inherited from Sauraseni Prakrit 𑀘𑀼𑀁𑀩𑀤𑀺 (cuṃbadi), from Sanskrit चुम्बति (cumbati, kisses), from चुम्ब् (cumb), ultimately from Dravidian. Compare Tamil சூம்பு (cūmpu, to suck, fondle with the lips), Kumarbhag Paharia [script needed] (cumqe, to kiss).

Pronunciation

edit

Verb

edit

چُومْنَا (cūmnā) (Hindi spelling चूमना)

  1. to kiss

Conjugation

edit
Impersonal forms of چُومْنا
Undeclined
Stem چُومْ
cūm
Infinitive چُومْنا
cūmnā
Oblique Infinitive چُومْنے
cūmne
Conjunctive چُومْ کَر
cūm kar
چُومْ کے
cūm ke
Progressive چُومْتے
cūmte
Participles
m sg m pl f sg f pl
Infinitive چُومْنا
cūmnā
چُومْنے
cūmne
چُومْنی
cūmnī
چُومْنِیں
cūmnī̃
Habitual چُومْتا
cūmtā
چُومْتے
cūmte
چُومْتی
cūmtī
چُومْتِیں
cūmtī̃
Perfective چُوما
cūmā
چُومے
cūme
چُومی
cūmī
چُومِیں
cūmī̃
Prospective
Agentive
چُومْنے والا
cūmne vālā
چُومْنے والے
cūmne vāle
چُومْنے والی
cūmne vālī
چُومْنے والِیں
cūmne vālī̃
Adjectival چُوما ہُوا
cūmā huā
چُومے ہُوئے
cūme hūe
چُومی ہُوئی
cūmī hūī
چُومی ہُوئِیں
cūmī hūī̃
Personal forms of چُومْنا
Non-Aspectual
Singular Plural
1st
میں
2nd
تو
3rd
یہ/وہ
1st
ہم
2nd
تم
3rd
یہ/وہ/آپ
Indicative PERF m چُوما
cūmā
چُوما
cūmā
چُوما
cūmā
چُومے
cūme
چُومے
cūme
چُومے
cūme
f چُومی
cūmī
چُومی
cūmī
چُومی
cūmī
چُومِیں
cūmī̃
چُومی
cūmī
چُومِیں
cūmī̃
FUT m چُومُوں گا
cūmū̃ gā
چُومے گا
cūme gā
چُومے گا
cūme gā
چُومیں گے
cūmẽ ge
چُومو گے
cūmo ge
چُومیں گے
cūmẽ ge
f چُومُوں گی
cūmū̃ gī
چُومے گی
cūme gī
چُومے گی
cūme gī
چُومیں گی
cūmẽ gī
چُومو گی
cūmo gī
چُومیں گی
cūmẽ gī
Subjunctive PRS
FUT
چُومُوں
cūmū̃
چُومے
cūme
چُومے
cūme
چُومیں
cūmẽ
چُومو
cūmo
چُومیں
cūmẽ
Contrafactual PRS
PST
m چُومْتا
cūmtā
چُومْتا
cūmtā
چُومْتا
cūmtā
چُومْتے
cūmte
چُومْتے
cūmte
چُومْتے
cūmte
f چُومْتی
cūmtī
چُومْتی
cūmtī
چُومْتی
cūmtī
چُومْتِیں
cūmtī̃
چُومْتی
cūmtī
چُومْتِیں
cūmtī̃
Imperative PRS چُومْ
cūm
چُومو
cūmo
چُومِیے
cūmiye
FUT چُومِیو
cūmiyo
چُومْنا
cūmnā
چُومِیے گا
cūmiye gā
Habitual Aspect
Indicative PRS m چُومْتا ہُوں
cūmtā hū̃
چُومْتا ہَے
cūmtā hai
چُومْتا ہَے
cūmtā hai
چُومْتے ہَیں
cūmte ha͠i
چُومْتے ہو
cūmte ho
چُومْتے ہَیں
cūmte ha͠i
f چُومْتی ہُوں
cūmtī hū̃
چُومْتی ہَے
cūmtī hai
چُومْتی ہَے
cūmtī hai
چُومْتی ہَیں
cūmtī ha͠i
چُومْتی ہو
cūmtī ho
چُومْتی ہَیں
cūmtī ha͠i
PERF m چُومْتا تھا
cūmtā thā
چُومْتا تھا
cūmtā thā
چُومْتا تھا
cūmtā thā
چُومْتے تھے
cūmte the
چُومْتے تھے
cūmte the
چُومْتے تھے
cūmte the
f چُومْتی تھی
cūmtī thī
چُومْتی تھی
cūmtī thī
چُومْتی تھی
cūmtī thī
چُومْتی تِھیں
cūmtī thī̃
چُومْتی تھی
cūmtī thī
چُومْتی تِھیں
cūmtī thī̃
Presumptive PRS
PST
m چُومْتا ہُوں گا
cūmtā hū̃ gā
چُومْتا ہو گا
cūmtā ho gā
چُومْتا ہو گا
cūmtā ho gā
چُومْتے ہوں گے
cūmte hõ ge
چُومْتے ہو گے
cūmte ho ge
چُومْتے ہوں گے
cūmte hõ ge
f چُومْتی ہُوں گی
cūmtī hū̃ gī
چُومْتی ہو گی
cūmtī ho gī
چُومْتی ہو گی
cūmtī ho gī
چُومْتی ہوں گیں
cūmtī hõ gẽ
چُومْتی ہو گی
cūmtī ho gī
چُومْتی ہوں گی
cūmtī hõ gī
Subjunctive PRS m چُومْتا ہُوں
cūmtā hū̃
چُومْتا ہو
cūmtā ho
چُومْتا ہو
cūmtā ho
چُومْتے ہوں
cūmte hõ
چُومْتے ہو
cūmte ho
چُومْتے ہوں
cūmte hõ
f چُومْتی ہُوں
cūmtī hū̃
چُومْتی ہو
cūmtī ho
چُومْتی ہو
cūmtī ho
چُومْتی ہوں
cūmtī hõ
چُومْتی ہو
cūmtī ho
چُومْتی ہوں
cūmtī hõ
Contrafactual PRS
PST
m چُومْتا ہوتا
cūmtā hotā
چُومْتا ہوتا
cūmtā hotā
چُومْتا ہوتا
cūmtā hotā
چُومْتے ہوتے
cūmte hote
چُومْتے ہوتے
cūmte hote
چُومْتے ہوتے
cūmte hote
f چُومْتی ہوتی
cūmtī hotī
چُومْتی ہوتی
cūmtī hotī
چُومْتی ہوتی
cūmtī hotī
چُومْتی ہوتِیں
cūmtī hotī̃
چُومْتی ہوتی
cūmtī hotī
چُومْتی ہوتِیں
cūmtī hotī̃
Perfective Aspect
Singular Plural
1st
میں
2nd
تو
3rd
یہ/وہ
1st
ہم
2nd
تم
3rd
یہ/وہ/آپ
Indicative PRS m چُوما ہُوں
cūmā hū̃
چُوما ہَے
cūmā hai
چُوما ہَے
cūmā hai
چُومے ہَیں
cūme ha͠i
چُومے ہو
cūme ho
چُومے ہَیں
cūme ha͠i
f چُومی ہُوں
cūmī hū̃
چُومی ہَے
cūmī hai
چُومی ہَے
cūmī hai
چُومی ہَیں
cūmī ha͠i
چُومی ہو
cūmī ho
چُومی ہَیں
cūmī ha͠i
PST m چُوما تھا
cūmā thā
چُوما تھا
cūmā thā
چُوما تھا
cūmā thā
چُومے تھے
cūme the
چُومے تھے
cūme the
چُومے تھے
cūme the
f چُومی تھی
cūmī thī
چُومی تھی
cūmī thī
چُومی تھی
cūmī thī
چُومی تِھیں
cūmī thī̃
چُومی تھی
cūmī thī
چُومی تِھیں
cūmī thī̃
FUT m چُوما ہُوں گا
cūmā hū̃ gā
چُوما ہو گا
cūmā ho gā
چُوما ہو گا
cūmā ho gā
چُومے ہوں گے
cūme hõ ge
چُومے ہو گے
cūme ho ge
چُومے ہوں گے
cūme hõ ge
f چُومی ہُوں گی
cūmī hū̃ gī
چُومی ہو گی
cūmī ho gī
چُومی ہو گی
cūmī ho gī
چُومی ہوں گی
cūmī hõ gī
چُومی ہو گی
cūmī ho gī
چُومی ہوں گی
cūmī hõ gī
Presumptive PRS
PST
m چُوما ہُوں گا
cūmā hū̃ gā
چُوما ہو گا
cūmā ho gā
چُوما ہو گا
cūmā ho gā
چُومے ہوں گے
cūme hõ ge
چُومے ہو گے
cūme ho ge
چُومے ہوں گے
cūme hõ ge
f چُومی ہُوں گی
cūmī hū̃ gī
چُومی ہو گی
cūmī ho gī
چُومی ہو گی
cūmī ho gī
چُومی ہوں گی
cūmī hõ gī
چُومی ہو گی
cūmī ho gī
چُومی ہوں گی
cūmī hõ gī
Subjunctive PRS m چُوما ہُوں
cūmā hū̃
چُوما ہو
cūmā ho
چُوما ہو
cūmā ho
چُومے ہوں
cūme hõ
چُومے ہو
cūme ho
چُومے ہوں
cūme hõ
f چُومی ہُوں
cūmī hū̃
چُومی ہو
cūmī ho
چُومی ہو
cūmī ho
چُومی ہوں
cūmī hõ
چُومی ہو
cūmī ho
چُومی ہوں
cūmī hõ
FUT m چُوما ہوؤُں
cūmā hoū̃
چُوما ہوئے
cūmā hoe
چُوما ہوئے
cūmā hoe
چُومے ہوئیں
cūme hoẽ
چُومے ہوؤ
cūme hoo
چُومے ہوئیں
cūme hoẽ
f چُومی ہوؤُں
cūmī hoū̃
چُومی ہوئے
cūmī hoe
چُومی ہوئے
cūmī hoe
چُومی ہوئیں
cūmī hoẽ
چُومی ہوؤ
cūmī hoo
چُومی ہوئیں
cūmī hoẽ
Contrafactual PRS
PST
m چُوما ہوتا
cūmā hotā
چُوما ہوتا
cūmā hotā
چُوما ہوتا
cūmā hotā
چُومے ہوتے
cūme hote
چُومے ہوتے
cūme hote
چُومے ہوتے
cūme hote
f چُومی ہوتی
cūmī hotī
چُومی ہوتی
cūmī hotī
چُومی ہوتی
cūmī hotī
چُومی ہوتِیں
cūmī hotī̃
چُومی ہوتی
cūmī hotī
چُومی ہوتِیں
cūmī hotī̃
Progressive Aspect
Indicative PRS m چُومْ رَہا ہُوں
cūm rahā hū̃
چُومْ رَہا ہَے
cūm rahā hai
چُومْ رَہا ہَے
cūm rahā hai
چُومْ رَہے ہَیں
cūm rahe ha͠i
چُومْ رَہے ہو
cūm rahe ho
چُومْ رَہے ہَیں
cūm rahe ha͠i
f چُومْ رَہی ہُوں
cūm rahī hū̃
چُومْ رَہی ہَے
cūm rahī hai
چُومْ رَہی ہَے
cūm rahī hai
چُومْ رَہی ہَیں
cūm rahī ha͠i
چُومْ رَہی ہو
cūm rahī ho
چُومْ رَہی ہَیں
cūm rahī ha͠i
PST m چُومْ رَہا تھا
cūm rahā thā
چُومْ رَہا تھا
cūm rahā thā
چُومْ رَہا تھا
cūm rahā thā
چُومْ رَہے تھے
cūm rahe the
چُومْ رَہے تھے
cūm rahe the
چُومْ رَہے تھے
cūm rahe the
f چُومْ رَہی تھی
cūm rahī thī
چُومْ رَہی تھی
cūm rahī thī
چُومْ رَہی تھی
cūm rahī thī
چُومْ رَہی تِھیں
cūm rahī thī̃
چُومْ رَہی تھی
cūm rahī thī
چُومْ رَہی تِھیں
cūm rahī thī̃
FUT m چُومْ رَہا ہُوں گا
cūm rahā hū̃ gā
چُومْ رَہا ہو گا
cūm rahā ho gā
چُومْ رَہا ہو گا
cūm rahā ho gā
چُومْ رَہے ہوں گے
cūm rahe hõ ge
چُومْ رَہے ہو گے
cūm rahe ho ge
چُومْ رَہے ہوں گے
cūm rahe hõ ge
f چُومْ رَہی ہُوں گی
cūm rahī hū̃ gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہوں گی
cūm rahī hõ gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہوں گی
cūm rahī hõ gī
Presumptive PRS
PST
m چُومْ رَہا ہُوں گا
cūm rahā hū̃ gā
چُومْ رَہا ہو گا
cūm rahā ho gā
چُومْ رَہا ہو گا
cūm rahā ho gā
چُومْ رَہے ہوں گے
cūm rahe hõ ge
چُومْ رَہے ہو گے
cūm rahe ho ge
چُومْ رَہے ہوں گے
cūm rahe hõ ge
f چُومْ رَہی ہُوں گی
cūm rahī hū̃ gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہوں گی
cūm rahī hõ gī
چُومْ رَہی ہو گی
cūm rahī ho gī
چُومْ رَہی ہوں گی
cūm rahī hõ gī
Subjunctive PRS m چُومْ رَہا ہُوں
cūm rahā hū̃
چُومْ رَہا ہو
cūm rahā ho
چُومْ رَہا ہو
cūm rahā ho
چُومْ رَہے ہوں
cūm rahe hõ
چُومْ رَہے ہو
cūm rahe ho
چُومْ رَہے ہوں
cūm rahe hõ
f چُومْ رَہی ہُوں
cūm rahī hū̃
چُومْ رَہی ہو
cūm rahī ho
چُومْ رَہی ہو
cūm rahī ho
چُومْ رَہی ہوں
cūm rahī hõ
چُومْ رَہی ہو
cūm rahī ho
چُومْ رَہی ہوں
cūm rahī hõ
FUT m چُومْ رَہا ہوؤُں
cūm rahā hoū̃
چُومْ رَہا ہوئے
cūm rahā hoe
چُومْ رَہا ہوئے
cūm rahā hoe
چُومْ رَہے ہوئیں
cūm rahe hoẽ
چُومْ رَہے ہوؤ
cūm rahe hoo
چُومْ رَہے ہوئیں
cūm rahe hoẽ
f چُومْ رَہی ہوؤُ
cūm rahī hoū
چُومْ رَہی ہوئے
cūm rahī hoe
چُومْ رَہی ہوئے
cūm rahī hoe
چُومْ رَہا ہوئیں
cūm rahā hoẽ
چُومْ رَہی ہوؤ
cūm rahī hoo
چُومْ رَہا ہوئیں
cūm rahā hoẽ
Contrafactual PRS
PST
m چُومْ رَہا ہوتا
cūm rahā hotā
چُومْ رَہا ہوتا
cūm rahā hotā
چُومْ رَہا ہوتا
cūm rahā hotā
چُومْ رَہے ہوتے
cūm rahe hote
چُومْ رَہے ہوتے
cūm rahe hote
چُومْ رَہے ہوتے
cūm rahe hote
f چُومْ رَہی ہوتی
cūm rahī hotī
چُومْ رَہی ہوتی
cūm rahī hotī
چُومْ رَہی ہوتی
cūm rahī hotī
چُومْ رَہی ہوتِیں
cūm rahī hotī̃
چُومْ رَہی ہوتی
cūm rahī hotī
چُومْ رَہی ہوتِیں
cūm rahī hotī̃
Singular Plural
1st
میں
2nd
تو
3rd
یہ/وہ
1st
ہم
2nd
تم
3rd
یہ/وہ/آپ

References

edit
  • Fallon, Platts, Qureshi, Shakespear (2024) “چومنا”, in Digital Dictionaries of South Asia [Combined Urdu Dictionaries]