Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *Harušás (white, bright, reddish-white). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, white), Middle Persian [script needed] (ʾlws /⁠arus⁠/, white).

Pronunciation

edit

Adjective

edit

अरुष (aruṣá) stem

  1. red, reddish, red-hued
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.97.6:
      तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
      सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥
      taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti.
      sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ.
      His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
      Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.

Declension

edit
Masculine a-stem declension of अरुष
singular dual plural
nominative अरुषः (aruṣáḥ) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषाः (aruṣā́ḥ)
अरुषासः¹ (aruṣā́saḥ¹)
accusative अरुषम् (aruṣám) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषान् (aruṣā́n)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
vocative अरुष (áruṣa) अरुषौ (áruṣau)
अरुषा¹ (áruṣā¹)
अरुषाः (áruṣāḥ)
अरुषासः¹ (áruṣāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of अरुषी
singular dual plural
nominative अरुषी (áruṣī) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुष्यः (áruṣyaḥ)
अरुषीः¹ (áruṣīḥ¹)
accusative अरुषीम् (áruṣīm) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुषीः (áruṣīḥ)
instrumental अरुष्या (áruṣyā) अरुषीभ्याम् (áruṣībhyām) अरुषीभिः (áruṣībhiḥ)
dative अरुष्यै (áruṣyai) अरुषीभ्याम् (áruṣībhyām) अरुषीभ्यः (áruṣībhyaḥ)
ablative अरुष्याः (áruṣyāḥ)
अरुष्यै² (áruṣyai²)
अरुषीभ्याम् (áruṣībhyām) अरुषीभ्यः (áruṣībhyaḥ)
genitive अरुष्याः (áruṣyāḥ)
अरुष्यै² (áruṣyai²)
अरुष्योः (áruṣyoḥ) अरुषीणाम् (áruṣīṇām)
locative अरुष्याम् (áruṣyām) अरुष्योः (áruṣyoḥ) अरुषीषु (áruṣīṣu)
vocative अरुषि (áruṣi) अरुष्यौ (áruṣyau)
अरुषी¹ (áruṣī¹)
अरुष्यः (áruṣyaḥ)
अरुषीः¹ (áruṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरुष
singular dual plural
nominative अरुषम् (aruṣám) अरुषे (aruṣé) अरुषाणि (aruṣā́ṇi)
अरुषा¹ (aruṣā́¹)
accusative अरुषम् (aruṣám) अरुषे (aruṣé) अरुषाणि (aruṣā́ṇi)
अरुषा¹ (aruṣā́¹)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
vocative अरुष (áruṣa) अरुषे (áruṣe) अरुषाणि (áruṣāṇi)
अरुषा¹ (áruṣā¹)
  • ¹Vedic

Noun

edit

अरुष (aruṣá) stemm

  1. the sun
  2. day
  3. (in the plural) the red horses of Agni

Declension

edit
Masculine a-stem declension of अरुष
singular dual plural
nominative अरुषः (aruṣáḥ) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषाः (aruṣā́ḥ)
अरुषासः¹ (aruṣā́saḥ¹)
accusative अरुषम् (aruṣám) अरुषौ (aruṣaú)
अरुषा¹ (aruṣā́¹)
अरुषान् (aruṣā́n)
instrumental अरुषेण (aruṣéṇa) अरुषाभ्याम् (aruṣā́bhyām) अरुषैः (aruṣaíḥ)
अरुषेभिः¹ (aruṣébhiḥ¹)
dative अरुषाय (aruṣā́ya) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
ablative अरुषात् (aruṣā́t) अरुषाभ्याम् (aruṣā́bhyām) अरुषेभ्यः (aruṣébhyaḥ)
genitive अरुषस्य (aruṣásya) अरुषयोः (aruṣáyoḥ) अरुषाणाम् (aruṣā́ṇām)
locative अरुषे (aruṣé) अरुषयोः (aruṣáyoḥ) अरुषेषु (aruṣéṣu)
vocative अरुष (áruṣa) अरुषौ (áruṣau)
अरुषा¹ (áruṣā¹)
अरुषाः (áruṣāḥ)
अरुषासः¹ (áruṣāsaḥ¹)
  • ¹Vedic
edit

Further reading

edit