Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Harušás (white, bright, reddish-white). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, white), Middle Persian [script needed] (ʾlws /⁠arus⁠/, white).

Pronunciation edit

Adjective edit

अरुष (aruṣá) stem

  1. red, reddish, red-hued
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.97.6:
      तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
      सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥
      taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti .
      sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ .
      His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
      Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.

Declension edit

Masculine a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषः
aruṣáḥ
अरुषौ / अरुषा¹
aruṣaú / aruṣā́¹
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocative अरुष
áruṣa
अरुषौ / अरुषा¹
áruṣau / áruṣā¹
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusative अरुषम्
aruṣám
अरुषौ / अरुषा¹
aruṣaú / aruṣā́¹
अरुषान्
aruṣā́n
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अरुषी (áruṣī)
Singular Dual Plural
Nominative अरुषी
áruṣī
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Vocative अरुषि
áruṣi
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Accusative अरुषीम्
áruṣīm
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुषीः
áruṣīḥ
Instrumental अरुष्या
áruṣyā
अरुषीभ्याम्
áruṣībhyām
अरुषीभिः
áruṣībhiḥ
Dative अरुष्यै
áruṣyai
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Ablative अरुष्याः / अरुष्यै²
áruṣyāḥ / áruṣyai²
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Genitive अरुष्याः / अरुष्यै²
áruṣyāḥ / áruṣyai²
अरुष्योः
áruṣyoḥ
अरुषीणाम्
áruṣīṇām
Locative अरुष्याम्
áruṣyām
अरुष्योः
áruṣyoḥ
अरुषीषु
áruṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Vocative अरुष
áruṣa
अरुषे
áruṣe
अरुषाणि / अरुषा¹
áruṣāṇi / áruṣā¹
Accusative अरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Noun edit

अरुष (aruṣá) stemm

  1. the sun
  2. day
  3. (in the plural) the red horses of Agni

Declension edit

Masculine a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषः
aruṣáḥ
अरुषौ / अरुषा¹
aruṣaú / aruṣā́¹
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocative अरुष
áruṣa
अरुषौ / अरुषा¹
áruṣau / áruṣā¹
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusative अरुषम्
aruṣám
अरुषौ / अरुषा¹
aruṣaú / aruṣā́¹
अरुषान्
aruṣā́n
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Related terms edit

Further reading edit