अर्पित

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अर्पित (arpita).

Pronunciation

edit

Adjective

edit

अर्पित (arpit) (indeclinable)

  1. pledged, entrusted, given to
edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From a causative formation of (, to go; to place).

Pronunciation

edit

Adjective

edit

अर्पित (arpita) stem

  1. inserted, fixed
  2. fixed upon (as the eyes or the mind)
  3. thrown, cast into (loc.; said of an arrow)
  4. placed in or upon
  5. (of a document or sketch) transferred to (a plate or portrait, i.e. "engraved" or "painted")
  6. offered, delivered, entrusted
  7. given back

Declension

edit
Masculine a-stem declension of अर्पित
Nom. sg. अर्पितः (arpitaḥ)
Gen. sg. अर्पितस्य (arpitasya)
Singular Dual Plural
Nominative अर्पितः (arpitaḥ) अर्पितौ (arpitau) अर्पिताः (arpitāḥ)
Vocative अर्पित (arpita) अर्पितौ (arpitau) अर्पिताः (arpitāḥ)
Accusative अर्पितम् (arpitam) अर्पितौ (arpitau) अर्पितान् (arpitān)
Instrumental अर्पितेन (arpitena) अर्पिताभ्याम् (arpitābhyām) अर्पितैः (arpitaiḥ)
Dative अर्पिताय (arpitāya) अर्पिताभ्याम् (arpitābhyām) अर्पितेभ्यः (arpitebhyaḥ)
Ablative अर्पितात् (arpitāt) अर्पिताभ्याम् (arpitābhyām) अर्पितेभ्यः (arpitebhyaḥ)
Genitive अर्पितस्य (arpitasya) अर्पितयोः (arpitayoḥ) अर्पितानाम् (arpitānām)
Locative अर्पिते (arpite) अर्पितयोः (arpitayoḥ) अर्पितेषु (arpiteṣu)
Feminine ā-stem declension of अर्पित
Nom. sg. अर्पिता (arpitā)
Gen. sg. अर्पितायाः (arpitāyāḥ)
Singular Dual Plural
Nominative अर्पिता (arpitā) अर्पिते (arpite) अर्पिताः (arpitāḥ)
Vocative अर्पिते (arpite) अर्पिते (arpite) अर्पिताः (arpitāḥ)
Accusative अर्पिताम् (arpitām) अर्पिते (arpite) अर्पिताः (arpitāḥ)
Instrumental अर्पितया (arpitayā) अर्पिताभ्याम् (arpitābhyām) अर्पिताभिः (arpitābhiḥ)
Dative अर्पितायै (arpitāyai) अर्पिताभ्याम् (arpitābhyām) अर्पिताभ्यः (arpitābhyaḥ)
Ablative अर्पितायाः (arpitāyāḥ) अर्पिताभ्याम् (arpitābhyām) अर्पिताभ्यः (arpitābhyaḥ)
Genitive अर्पितायाः (arpitāyāḥ) अर्पितयोः (arpitayoḥ) अर्पितानाम् (arpitānām)
Locative अर्पितायाम् (arpitāyām) अर्पितयोः (arpitayoḥ) अर्पितासु (arpitāsu)
Neuter a-stem declension of अर्पित
Nom. sg. अर्पितम् (arpitam)
Gen. sg. अर्पितस्य (arpitasya)
Singular Dual Plural
Nominative अर्पितम् (arpitam) अर्पिते (arpite) अर्पितानि (arpitāni)
Vocative अर्पित (arpita) अर्पिते (arpite) अर्पितानि (arpitāni)
Accusative अर्पितम् (arpitam) अर्पिते (arpite) अर्पितानि (arpitāni)
Instrumental अर्पितेन (arpitena) अर्पिताभ्याम् (arpitābhyām) अर्पितैः (arpitaiḥ)
Dative अर्पिताय (arpitāya) अर्पिताभ्याम् (arpitābhyām) अर्पितेभ्यः (arpitebhyaḥ)
Ablative अर्पितात् (arpitāt) अर्पिताभ्याम् (arpitābhyām) अर्पितेभ्यः (arpitebhyaḥ)
Genitive अर्पितस्य (arpitasya) अर्पितयोः (arpitayoḥ) अर्पितानाम् (arpitānām)
Locative अर्पिते (arpite) अर्पितयोः (arpitayoḥ) अर्पितेषु (arpiteṣu)

References

edit
  • Monier Williams (1899) “अर्पित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 92/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 105