आविष्ट

Hindi edit

Etymology edit

Learned borrowing from Sanskrit आविष्ट (āviṣṭa). By surface analysis, (ā) +‎ विष्ट (viṣṭ). As suffix -आविष्ट (-āviṣṭ).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɑː.ʋɪʂʈ/, [äː.ʋɪʂʈ]

Adjective edit

आविष्ट (āviṣṭ) (indeclinable) (formal)

  1. entered
  2. possessed (by an evil spirit)
  3. engrossed (by an idea)
  4. (physics) charged (with electricity)

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From आ- (ā-) +‎ विष्ट (viṣṭa), from आविश् (āviś, to approach, enter, to be possessed, root).

Pronunciation edit

Adjective edit

आविष्ट (āviṣṭa) stem

  1. entered
  2. subject to, burdened with
  3. possessed (by an evil spirit or demon)
  4. engrossed in, intent on
  5. filled (by any sentiment or feeling)
  6. ecstatic

Declension edit

Masculine a-stem declension of आविष्ट (āviṣṭa)
Singular Dual Plural
Nominative आविष्टः
āviṣṭaḥ
आविष्टौ / आविष्टा¹
āviṣṭau / āviṣṭā¹
आविष्टाः / आविष्टासः¹
āviṣṭāḥ / āviṣṭāsaḥ¹
Vocative आविष्ट
āviṣṭa
आविष्टौ / आविष्टा¹
āviṣṭau / āviṣṭā¹
आविष्टाः / आविष्टासः¹
āviṣṭāḥ / āviṣṭāsaḥ¹
Accusative आविष्टम्
āviṣṭam
आविष्टौ / आविष्टा¹
āviṣṭau / āviṣṭā¹
आविष्टान्
āviṣṭān
Instrumental आविष्टेन
āviṣṭena
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टैः / आविष्टेभिः¹
āviṣṭaiḥ / āviṣṭebhiḥ¹
Dative आविष्टाय
āviṣṭāya
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टेभ्यः
āviṣṭebhyaḥ
Ablative आविष्टात्
āviṣṭāt
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टेभ्यः
āviṣṭebhyaḥ
Genitive आविष्टस्य
āviṣṭasya
आविष्टयोः
āviṣṭayoḥ
आविष्टानाम्
āviṣṭānām
Locative आविष्टे
āviṣṭe
आविष्टयोः
āviṣṭayoḥ
आविष्टेषु
āviṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आविष्टा (āviṣṭā)
Singular Dual Plural
Nominative आविष्टा
āviṣṭā
आविष्टे
āviṣṭe
आविष्टाः
āviṣṭāḥ
Vocative आविष्टे
āviṣṭe
आविष्टे
āviṣṭe
आविष्टाः
āviṣṭāḥ
Accusative आविष्टाम्
āviṣṭām
आविष्टे
āviṣṭe
आविष्टाः
āviṣṭāḥ
Instrumental आविष्टया / आविष्टा¹
āviṣṭayā / āviṣṭā¹
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टाभिः
āviṣṭābhiḥ
Dative आविष्टायै
āviṣṭāyai
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टाभ्यः
āviṣṭābhyaḥ
Ablative आविष्टायाः / आविष्टायै²
āviṣṭāyāḥ / āviṣṭāyai²
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टाभ्यः
āviṣṭābhyaḥ
Genitive आविष्टायाः / आविष्टायै²
āviṣṭāyāḥ / āviṣṭāyai²
आविष्टयोः
āviṣṭayoḥ
आविष्टानाम्
āviṣṭānām
Locative आविष्टायाम्
āviṣṭāyām
आविष्टयोः
āviṣṭayoḥ
आविष्टासु
āviṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आविष्ट (āviṣṭa)
Singular Dual Plural
Nominative आविष्टम्
āviṣṭam
आविष्टे
āviṣṭe
आविष्टानि / आविष्टा¹
āviṣṭāni / āviṣṭā¹
Vocative आविष्ट
āviṣṭa
आविष्टे
āviṣṭe
आविष्टानि / आविष्टा¹
āviṣṭāni / āviṣṭā¹
Accusative आविष्टम्
āviṣṭam
आविष्टे
āviṣṭe
आविष्टानि / आविष्टा¹
āviṣṭāni / āviṣṭā¹
Instrumental आविष्टेन
āviṣṭena
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टैः / आविष्टेभिः¹
āviṣṭaiḥ / āviṣṭebhiḥ¹
Dative आविष्टाय
āviṣṭāya
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टेभ्यः
āviṣṭebhyaḥ
Ablative आविष्टात्
āviṣṭāt
आविष्टाभ्याम्
āviṣṭābhyām
आविष्टेभ्यः
āviṣṭebhyaḥ
Genitive आविष्टस्य
āviṣṭasya
आविष्टयोः
āviṣṭayoḥ
आविष्टानाम्
āviṣṭānām
Locative आविष्टे
āviṣṭe
आविष्टयोः
āviṣṭayoḥ
आविष्टेषु
āviṣṭeṣu
Notes
  • ¹Vedic

Further reading edit