Sanskrit

edit

Alternative scripts

edit

Etymology 1

edit

    From Proto-Indo-Iranian *Hŕ̥ćšas (bear), from Proto-Indo-European *h₂ŕ̥tḱos (bear). Cognate with Hittite 𒄯𒁖𒂵𒀸 (ḫartakkaš), Avestan 𐬀𐬭𐬴𐬀 (arṣ̌a), Ancient Greek ἄρκτος (árktos), Latin ursus.

    Pronunciation

    edit

    Noun

    edit

    ऋक्ष (ṛ́kṣa) stemm

    1. a bear
      • c. 1500 BCE – 1000 BCE, Ṛgveda 5.56.3:
        मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा।
        ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः॥
        mīḷhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́.
        ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gaúriva bhīmayúḥ.
        Earth, like a bounteous lady, liberal of her gifts, struck down and shaken, yet exultant, comes to us.
        Impetuous as a bear, O Maruts, is your rush terrible as a dreadful bull.
    2. a species of ape
    3. Oroxylum indicum (syn. Bignonia indica)
    Declension
    edit
    Masculine a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षः (ṛ́kṣaḥ) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षान् (ṛ́kṣān)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    • ¹Vedic
    Descendants
    edit

    Etymology 2

    edit

    Unknown. Probably a hypercorrection of अच्छ (accha) (sense 1: not covered (by hair)).

    Pronunciation

    edit

    Adjective

    edit

    ऋक्ष (ṛkṣá) stem

    1. bald, bare
    Declension
    edit
    Masculine a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षः (ṛkṣáḥ) ऋक्षौ (ṛkṣaú)
    ऋक्षा¹ (ṛkṣā́¹)
    ऋक्षाः (ṛkṣā́ḥ)
    ऋक्षासः¹ (ṛkṣā́saḥ¹)
    accusative ऋक्षम् (ṛkṣám) ऋक्षौ (ṛkṣaú)
    ऋक्षा¹ (ṛkṣā́¹)
    ऋक्षान् (ṛkṣā́n)
    instrumental ऋक्षेण (ṛkṣéṇa) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षैः (ṛkṣaíḥ)
    ऋक्षेभिः¹ (ṛkṣébhiḥ¹)
    dative ऋक्षाय (ṛkṣā́ya) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षेभ्यः (ṛkṣébhyaḥ)
    ablative ऋक्षात् (ṛkṣā́t) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षेभ्यः (ṛkṣébhyaḥ)
    genitive ऋक्षस्य (ṛkṣásya) ऋक्षयोः (ṛkṣáyoḥ) ऋक्षाणाम् (ṛkṣā́ṇām)
    locative ऋक्षे (ṛkṣé) ऋक्षयोः (ṛkṣáyoḥ) ऋक्षेषु (ṛkṣéṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of ऋक्षी
    singular dual plural
    nominative ऋक्षी (ṛkṣī́) ऋक्ष्यौ (ṛkṣyaù)
    ऋक्षी¹ (ṛkṣī́¹)
    ऋक्ष्यः (ṛkṣyàḥ)
    ऋक्षीः¹ (ṛkṣī́ḥ¹)
    accusative ऋक्षीम् (ṛkṣī́m) ऋक्ष्यौ (ṛkṣyaù)
    ऋक्षी¹ (ṛkṣī́¹)
    ऋक्षीः (ṛkṣī́ḥ)
    instrumental ऋक्ष्या (ṛkṣyā́) ऋक्षीभ्याम् (ṛkṣī́bhyām) ऋक्षीभिः (ṛkṣī́bhiḥ)
    dative ऋक्ष्यै (ṛkṣyaí) ऋक्षीभ्याम् (ṛkṣī́bhyām) ऋक्षीभ्यः (ṛkṣī́bhyaḥ)
    ablative ऋक्ष्याः (ṛkṣyā́ḥ)
    ऋक्ष्यै² (ṛkṣyaí²)
    ऋक्षीभ्याम् (ṛkṣī́bhyām) ऋक्षीभ्यः (ṛkṣī́bhyaḥ)
    genitive ऋक्ष्याः (ṛkṣyā́ḥ)
    ऋक्ष्यै² (ṛkṣyaí²)
    ऋक्ष्योः (ṛkṣyóḥ) ऋक्षीणाम् (ṛkṣī́ṇām)
    locative ऋक्ष्याम् (ṛkṣyā́m) ऋक्ष्योः (ṛkṣyóḥ) ऋक्षीषु (ṛkṣī́ṣu)
    vocative ऋक्षि (ṛ́kṣi) ऋक्ष्यौ (ṛ́kṣyau)
    ऋक्षी¹ (ṛ́kṣī¹)
    ऋक्ष्यः (ṛ́kṣyaḥ)
    ऋक्षीः¹ (ṛ́kṣīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षम् (ṛkṣám) ऋक्षे (ṛkṣé) ऋक्षाणि (ṛkṣā́ṇi)
    ऋक्षा¹ (ṛkṣā́¹)
    accusative ऋक्षम् (ṛkṣám) ऋक्षे (ṛkṣé) ऋक्षाणि (ṛkṣā́ṇi)
    ऋक्षा¹ (ṛkṣā́¹)
    instrumental ऋक्षेण (ṛkṣéṇa) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षैः (ṛkṣaíḥ)
    ऋक्षेभिः¹ (ṛkṣébhiḥ¹)
    dative ऋक्षाय (ṛkṣā́ya) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षेभ्यः (ṛkṣébhyaḥ)
    ablative ऋक्षात् (ṛkṣā́t) ऋक्षाभ्याम् (ṛkṣā́bhyām) ऋक्षेभ्यः (ṛkṣébhyaḥ)
    genitive ऋक्षस्य (ṛkṣásya) ऋक्षयोः (ṛkṣáyoḥ) ऋक्षाणाम् (ṛkṣā́ṇām)
    locative ऋक्षे (ṛkṣé) ऋक्षयोः (ṛkṣáyoḥ) ऋक्षेषु (ṛkṣéṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    • ¹Vedic

    Etymology 3

    edit

    Probably from the root ऋश् (√ṛś)

    Adjective

    edit

    ऋक्ष (ṛ́kṣa) stem

    1. hurting, pernicious
    Declension
    edit
    Masculine a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षः (ṛ́kṣaḥ) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षान् (ṛ́kṣān)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of ऋक्षी
    singular dual plural
    nominative ऋक्षी (ṛ́kṣī́) ऋक्ष्यौ (ṛ́kṣyau)
    ऋक्षी¹ (ṛ́kṣī́¹)
    ऋक्ष्यः (ṛ́kṣyaḥ)
    ऋक्षीः¹ (ṛ́kṣī́ḥ¹)
    accusative ऋक्षीम् (ṛ́kṣī́m) ऋक्ष्यौ (ṛ́kṣyau)
    ऋक्षी¹ (ṛ́kṣī́¹)
    ऋक्षीः (ṛ́kṣī́ḥ)
    instrumental ऋक्ष्या (ṛ́kṣyā) ऋक्षीभ्याम् (ṛ́kṣī́bhyām) ऋक्षीभिः (ṛ́kṣī́bhiḥ)
    dative ऋक्ष्यै (ṛ́kṣyai) ऋक्षीभ्याम् (ṛ́kṣī́bhyām) ऋक्षीभ्यः (ṛ́kṣī́bhyaḥ)
    ablative ऋक्ष्याः (ṛ́kṣyāḥ)
    ऋक्ष्यै² (ṛ́kṣyai²)
    ऋक्षीभ्याम् (ṛ́kṣī́bhyām) ऋक्षीभ्यः (ṛ́kṣī́bhyaḥ)
    genitive ऋक्ष्याः (ṛ́kṣyāḥ)
    ऋक्ष्यै² (ṛ́kṣyai²)
    ऋक्ष्योः (ṛ́kṣyoḥ) ऋक्षीणाम् (ṛ́kṣī́ṇām)
    locative ऋक्ष्याम् (ṛ́kṣyām) ऋक्ष्योः (ṛ́kṣyoḥ) ऋक्षीषु (ṛ́kṣī́ṣu)
    vocative ऋक्षि (ṛ́kṣi) ऋक्ष्यौ (ṛ́kṣyau)
    ऋक्षी¹ (ṛ́kṣī¹)
    ऋक्ष्यः (ṛ́kṣyaḥ)
    ऋक्षीः¹ (ṛ́kṣīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    • ¹Vedic

    Noun

    edit

    ऋक्ष (ṛ́kṣa) stemm or n

    1. star, constellation, lunar mansion
    Declension
    edit
    Masculine a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षः (ṛ́kṣaḥ) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षान् (ṛ́kṣān)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षौ (ṛ́kṣau)
    ऋक्षा¹ (ṛ́kṣā¹)
    ऋक्षाः (ṛ́kṣāḥ)
    ऋक्षासः¹ (ṛ́kṣāsaḥ¹)
    • ¹Vedic
    Neuter a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    • ¹Vedic

    Noun

    edit

    ऋक्ष (ṛkṣa) stemn

    1. the twelfth part of the ecliptic
    2. the particular star under which a person happens to be born
    Declension
    edit
    Neuter a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    accusative ऋक्षम् (ṛ́kṣam) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    instrumental ऋक्षेण (ṛ́kṣeṇa) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षैः (ṛ́kṣaiḥ)
    ऋक्षेभिः¹ (ṛ́kṣebhiḥ¹)
    dative ऋक्षाय (ṛ́kṣāya) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    ablative ऋक्षात् (ṛ́kṣāt) ऋक्षाभ्याम् (ṛ́kṣābhyām) ऋक्षेभ्यः (ṛ́kṣebhyaḥ)
    genitive ऋक्षस्य (ṛ́kṣasya) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षाणाम् (ṛ́kṣāṇām)
    locative ऋक्षे (ṛ́kṣe) ऋक्षयोः (ṛ́kṣayoḥ) ऋक्षेषु (ṛ́kṣeṣu)
    vocative ऋक्ष (ṛ́kṣa) ऋक्षे (ṛ́kṣe) ऋक्षाणि (ṛ́kṣāṇi)
    ऋक्षा¹ (ṛ́kṣā¹)
    • ¹Vedic
    Descendants
    edit

    Etymology 4

    edit

    Adjective

    edit

    ऋक्ष (ṛkṣa) stem

    1. cut, pierced
    Declension
    edit
    Masculine a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau)
    ऋक्षा¹ (ṛkṣā¹)
    ऋक्षाः (ṛkṣāḥ)
    ऋक्षासः¹ (ṛkṣāsaḥ¹)
    accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau)
    ऋक्षा¹ (ṛkṣā¹)
    ऋक्षान् (ṛkṣān)
    instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
    ऋक्षेभिः¹ (ṛkṣebhiḥ¹)
    dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
    ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
    genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
    locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
    vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau)
    ऋक्षा¹ (ṛkṣā¹)
    ऋक्षाः (ṛkṣāḥ)
    ऋक्षासः¹ (ṛkṣāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of ऋक्षी
    singular dual plural
    nominative ऋक्षी (ṛkṣī) ऋक्ष्यौ (ṛkṣyau)
    ऋक्षी¹ (ṛkṣī¹)
    ऋक्ष्यः (ṛkṣyaḥ)
    ऋक्षीः¹ (ṛkṣīḥ¹)
    accusative ऋक्षीम् (ṛkṣīm) ऋक्ष्यौ (ṛkṣyau)
    ऋक्षी¹ (ṛkṣī¹)
    ऋक्षीः (ṛkṣīḥ)
    instrumental ऋक्ष्या (ṛkṣyā) ऋक्षीभ्याम् (ṛkṣībhyām) ऋक्षीभिः (ṛkṣībhiḥ)
    dative ऋक्ष्यै (ṛkṣyai) ऋक्षीभ्याम् (ṛkṣībhyām) ऋक्षीभ्यः (ṛkṣībhyaḥ)
    ablative ऋक्ष्याः (ṛkṣyāḥ)
    ऋक्ष्यै² (ṛkṣyai²)
    ऋक्षीभ्याम् (ṛkṣībhyām) ऋक्षीभ्यः (ṛkṣībhyaḥ)
    genitive ऋक्ष्याः (ṛkṣyāḥ)
    ऋक्ष्यै² (ṛkṣyai²)
    ऋक्ष्योः (ṛkṣyoḥ) ऋक्षीणाम् (ṛkṣīṇām)
    locative ऋक्ष्याम् (ṛkṣyām) ऋक्ष्योः (ṛkṣyoḥ) ऋक्षीषु (ṛkṣīṣu)
    vocative ऋक्षि (ṛkṣi) ऋक्ष्यौ (ṛkṣyau)
    ऋक्षी¹ (ṛkṣī¹)
    ऋक्ष्यः (ṛkṣyaḥ)
    ऋक्षीः¹ (ṛkṣīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of ऋक्ष
    singular dual plural
    nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
    ऋक्षा¹ (ṛkṣā¹)
    accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
    ऋक्षा¹ (ṛkṣā¹)
    instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
    ऋक्षेभिः¹ (ṛkṣebhiḥ¹)
    dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
    ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
    genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
    locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
    vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
    ऋक्षा¹ (ṛkṣā¹)
    • ¹Vedic

    References

    edit
    • ऋ॑क्ष” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 96, column 2.
    • Arthur Anthony Macdonell (1893) “ऋक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 056
    • Monier Williams (1899) “ऋक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 224, column 3.
    • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 167