चात्वाल

Sanskrit edit

Alternative scripts edit

Etymology edit

From an early derived form of Proto-Indo-Iranian *kanH- (to dig) + a suffix *आल (āla) of uncertain origin. Compare Avestan 𐬗𐬁𐬝 (cāt̰, a well pit), Bactrian σαδο (sado, a well), Persian چال (čâl, pit, hole).

Pronunciation edit

Noun edit

चात्वाल (cātvāla) stemm or n

  1. a hole in the ground for constructing the Uttaravedi; a trench supplying the earth for the northern alter; a hole in the ground to receive an oblation or the sacred fire
  2. Kusa grass

Declension edit

Masculine a-stem declension of चात्वाल (cātvāla)
Singular Dual Plural
Nominative चात्वालः
cātvālaḥ
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालाः / चात्वालासः¹
cātvālāḥ / cātvālāsaḥ¹
Vocative चात्वाल
cātvāla
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालाः / चात्वालासः¹
cātvālāḥ / cātvālāsaḥ¹
Accusative चात्वालम्
cātvālam
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालान्
cātvālān
Instrumental चात्वालेन
cātvālena
चात्वालाभ्याम्
cātvālābhyām
चात्वालैः / चात्वालेभिः¹
cātvālaiḥ / cātvālebhiḥ¹
Dative चात्वालाय
cātvālāya
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Ablative चात्वालात्
cātvālāt
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Genitive चात्वालस्य
cātvālasya
चात्वालयोः
cātvālayoḥ
चात्वालानाम्
cātvālānām
Locative चात्वाले
cātvāle
चात्वालयोः
cātvālayoḥ
चात्वालेषु
cātvāleṣu
Notes
  • ¹Vedic
Neuter a-stem declension of चात्वाल (cātvāla)
Singular Dual Plural
Nominative चात्वालम्
cātvālam
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Vocative चात्वाल
cātvāla
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Accusative चात्वालम्
cātvālam
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Instrumental चात्वालेन
cātvālena
चात्वालाभ्याम्
cātvālābhyām
चात्वालैः / चात्वालेभिः¹
cātvālaiḥ / cātvālebhiḥ¹
Dative चात्वालाय
cātvālāya
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Ablative चात्वालात्
cātvālāt
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Genitive चात्वालस्य
cātvālasya
चात्वालयोः
cātvālayoḥ
चात्वालानाम्
cātvālānām
Locative चात्वाले
cātvāle
चात्वालयोः
cātvālayoḥ
चात्वालेषु
cātvāleṣu
Notes
  • ¹Vedic

References edit