Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Of unclear origin. Perhaps from a Proto-Indo-European *(s)tews-, an extension of *(s)tew- (to push, hit), and thus related to Polish stygnąć (to cool down). Probably not borrowed from a substrate like Munda. Possibly related to तुहिन (tuhina, frost, cold).

Pronunciation

edit

Adjective

edit

तुषार (tuṣāra) stem

  1. cold, frigid

Declension

edit
Masculine a-stem declension of तुषार (tuṣāra)
Singular Dual Plural
Nominative तुषारः
tuṣāraḥ
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Vocative तुषार
tuṣāra
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Accusative तुषारम्
tuṣāram
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषारान्
tuṣārān
Instrumental तुषारेण
tuṣāreṇa
तुषाराभ्याम्
tuṣārābhyām
तुषारैः / तुषारेभिः¹
tuṣāraiḥ / tuṣārebhiḥ¹
Dative तुषाराय
tuṣārāya
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Ablative तुषारात्
tuṣārāt
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Genitive तुषारस्य
tuṣārasya
तुषारयोः
tuṣārayoḥ
तुषाराणाम्
tuṣārāṇām
Locative तुषारे
tuṣāre
तुषारयोः
tuṣārayoḥ
तुषारेषु
tuṣāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुषारा (tuṣārā)
Singular Dual Plural
Nominative तुषारा
tuṣārā
तुषारे
tuṣāre
तुषाराः
tuṣārāḥ
Vocative तुषारे
tuṣāre
तुषारे
tuṣāre
तुषाराः
tuṣārāḥ
Accusative तुषाराम्
tuṣārām
तुषारे
tuṣāre
तुषाराः
tuṣārāḥ
Instrumental तुषारया / तुषारा¹
tuṣārayā / tuṣārā¹
तुषाराभ्याम्
tuṣārābhyām
तुषाराभिः
tuṣārābhiḥ
Dative तुषारायै
tuṣārāyai
तुषाराभ्याम्
tuṣārābhyām
तुषाराभ्यः
tuṣārābhyaḥ
Ablative तुषारायाः / तुषारायै²
tuṣārāyāḥ / tuṣārāyai²
तुषाराभ्याम्
tuṣārābhyām
तुषाराभ्यः
tuṣārābhyaḥ
Genitive तुषारायाः / तुषारायै²
tuṣārāyāḥ / tuṣārāyai²
तुषारयोः
tuṣārayoḥ
तुषाराणाम्
tuṣārāṇām
Locative तुषारायाम्
tuṣārāyām
तुषारयोः
tuṣārayoḥ
तुषारासु
tuṣārāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुषार (tuṣāra)
Singular Dual Plural
Nominative तुषारम्
tuṣāram
तुषारे
tuṣāre
तुषाराणि / तुषारा¹
tuṣārāṇi / tuṣārā¹
Vocative तुषार
tuṣāra
तुषारे
tuṣāre
तुषाराणि / तुषारा¹
tuṣārāṇi / tuṣārā¹
Accusative तुषारम्
tuṣāram
तुषारे
tuṣāre
तुषाराणि / तुषारा¹
tuṣārāṇi / tuṣārā¹
Instrumental तुषारेण
tuṣāreṇa
तुषाराभ्याम्
tuṣārābhyām
तुषारैः / तुषारेभिः¹
tuṣāraiḥ / tuṣārebhiḥ¹
Dative तुषाराय
tuṣārāya
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Ablative तुषारात्
tuṣārāt
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Genitive तुषारस्य
tuṣārasya
तुषारयोः
tuṣārayoḥ
तुषाराणाम्
tuṣārāṇām
Locative तुषारे
tuṣāre
तुषारयोः
tuṣārayoḥ
तुषारेषु
tuṣāreṣu
Notes
  • ¹Vedic

Noun

edit

तुषार (tuṣāra) stemm

  1. frost, cold, snow, mist, dew, thin rain, etc.
  2. camphor

Declension

edit
Masculine a-stem declension of तुषार (tuṣāra)
Singular Dual Plural
Nominative तुषारः
tuṣāraḥ
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Vocative तुषार
tuṣāra
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Accusative तुषारम्
tuṣāram
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषारान्
tuṣārān
Instrumental तुषारेण
tuṣāreṇa
तुषाराभ्याम्
tuṣārābhyām
तुषारैः / तुषारेभिः¹
tuṣāraiḥ / tuṣārebhiḥ¹
Dative तुषाराय
tuṣārāya
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Ablative तुषारात्
tuṣārāt
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Genitive तुषारस्य
tuṣārasya
तुषारयोः
tuṣārayoḥ
तुषाराणाम्
tuṣārāṇām
Locative तुषारे
tuṣāre
तुषारयोः
tuṣārayoḥ
तुषारेषु
tuṣāreṣu
Notes
  • ¹Vedic

References

edit
  • Monier Williams (1899) “तुषार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 452/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 253
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 517