Sanskrit edit

Alternative scripts edit

Etymology edit

Of unclear origin. Perhaps from a Proto-Indo-European *(s)tews-, an extension of *(s)tew- (to push, hit), and thus related to Polish stygnąć (to cool down). Probably not borrowed from a substrate like Munda. See also तुहिन (tuhina, frost, cold).

Pronunciation edit

Adjective edit

तुषार (tuṣāra) stem

  1. cold, frigid

Declension edit

Masculine a-stem declension of तुषार
Nom. sg. तुषारः (tuṣāraḥ)
Gen. sg. तुषारस्य (tuṣārasya)
Singular Dual Plural
Nominative तुषारः (tuṣāraḥ) तुषारौ (tuṣārau) तुषाराः (tuṣārāḥ)
Vocative तुषार (tuṣāra) तुषारौ (tuṣārau) तुषाराः (tuṣārāḥ)
Accusative तुषारम् (tuṣāram) तुषारौ (tuṣārau) तुषारान् (tuṣārān)
Instrumental तुषारेन (tuṣārena) तुषाराभ्याम् (tuṣārābhyām) तुषारैः (tuṣāraiḥ)
Dative तुषाराय (tuṣārāya) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
Ablative तुषारात् (tuṣārāt) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
Genitive तुषारस्य (tuṣārasya) तुषारयोः (tuṣārayoḥ) तुषारानाम् (tuṣārānām)
Locative तुषारे (tuṣāre) तुषारयोः (tuṣārayoḥ) तुषारेषु (tuṣāreṣu)
Feminine ā-stem declension of तुषार
Nom. sg. तुषारा (tuṣārā)
Gen. sg. तुषारायाः (tuṣārāyāḥ)
Singular Dual Plural
Nominative तुषारा (tuṣārā) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
Vocative तुषारे (tuṣāre) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
Accusative तुषाराम् (tuṣārām) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
Instrumental तुषारया (tuṣārayā) तुषाराभ्याम् (tuṣārābhyām) तुषाराभिः (tuṣārābhiḥ)
Dative तुषारायै (tuṣārāyai) तुषाराभ्याम् (tuṣārābhyām) तुषाराभ्यः (tuṣārābhyaḥ)
Ablative तुषारायाः (tuṣārāyāḥ) तुषाराभ्याम् (tuṣārābhyām) तुषाराभ्यः (tuṣārābhyaḥ)
Genitive तुषारायाः (tuṣārāyāḥ) तुषारयोः (tuṣārayoḥ) तुषारानाम् (tuṣārānām)
Locative तुषारायाम् (tuṣārāyām) तुषारयोः (tuṣārayoḥ) तुषारासु (tuṣārāsu)
Neuter a-stem declension of तुषार
Nom. sg. तुषारम् (tuṣāram)
Gen. sg. तुषारस्य (tuṣārasya)
Singular Dual Plural
Nominative तुषारम् (tuṣāram) तुषारे (tuṣāre) तुषारानि (tuṣārāni)
Vocative तुषार (tuṣāra) तुषारे (tuṣāre) तुषारानि (tuṣārāni)
Accusative तुषारम् (tuṣāram) तुषारे (tuṣāre) तुषारानि (tuṣārāni)
Instrumental तुषारेन (tuṣārena) तुषाराभ्याम् (tuṣārābhyām) तुषारैः (tuṣāraiḥ)
Dative तुषाराय (tuṣārāya) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
Ablative तुषारात् (tuṣārāt) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
Genitive तुषारस्य (tuṣārasya) तुषारयोः (tuṣārayoḥ) तुषारानाम् (tuṣārānām)
Locative तुषारे (tuṣāre) तुषारयोः (tuṣārayoḥ) तुषारेषु (tuṣāreṣu)

Noun edit

तुषार (tuṣāra) stemm

  1. frost, cold, snow, mist, dew, thin rain, etc.
  2. camphor

Declension edit

Masculine a-stem declension of तुषार (tuṣāra)
Singular Dual Plural
Nominative तुषारः
tuṣāraḥ
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Vocative तुषार
tuṣāra
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषाराः / तुषारासः¹
tuṣārāḥ / tuṣārāsaḥ¹
Accusative तुषारम्
tuṣāram
तुषारौ / तुषारा¹
tuṣārau / tuṣārā¹
तुषारान्
tuṣārān
Instrumental तुषारेण
tuṣāreṇa
तुषाराभ्याम्
tuṣārābhyām
तुषारैः / तुषारेभिः¹
tuṣāraiḥ / tuṣārebhiḥ¹
Dative तुषाराय
tuṣārāya
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Ablative तुषारात्
tuṣārāt
तुषाराभ्याम्
tuṣārābhyām
तुषारेभ्यः
tuṣārebhyaḥ
Genitive तुषारस्य
tuṣārasya
तुषारयोः
tuṣārayoḥ
तुषाराणाम्
tuṣārāṇām
Locative तुषारे
tuṣāre
तुषारयोः
tuṣārayoḥ
तुषारेषु
tuṣāreṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “तुषार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 452/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 253
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 517