दाक्षिण्य

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit दाक्षिण्य (dākṣiṇya).

Pronunciation

edit
  • (Delhi) IPA(key): /d̪ɑːk.ʂɪɳ.jᵊ/, [d̪äːk.ʃɪ̃ɳ.jᵊ]

Adjective

edit

दाक्षिण्य (dākṣiṇya) (indeclinable)

  1. coming from the south
  2. belonging to or worthy of a sacrificial fee

Noun

edit

दाक्षिण्य (dākṣiṇyam

  1. (rare, formal) dexterity, skill, officiousness, gallantry, kindness, consideration, piety

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of दक्षिण (dákṣiṇa) with a -य (-ya) extension.

Pronunciation

edit

Adjective

edit

दाक्षिण्य (dākṣiṇya) stem

  1. belonging to or worthy of a sacrificial fee
  2. dexterous, energetic, strong, capable

Declension

edit
Masculine a-stem declension of दाक्षिण्य (dākṣiṇya)
Singular Dual Plural
Nominative दाक्षिण्यः
dākṣiṇyaḥ
दाक्षिण्यौ / दाक्षिण्या¹
dākṣiṇyau / dākṣiṇyā¹
दाक्षिण्याः / दाक्षिण्यासः¹
dākṣiṇyāḥ / dākṣiṇyāsaḥ¹
Vocative दाक्षिण्य
dākṣiṇya
दाक्षिण्यौ / दाक्षिण्या¹
dākṣiṇyau / dākṣiṇyā¹
दाक्षिण्याः / दाक्षिण्यासः¹
dākṣiṇyāḥ / dākṣiṇyāsaḥ¹
Accusative दाक्षिण्यम्
dākṣiṇyam
दाक्षिण्यौ / दाक्षिण्या¹
dākṣiṇyau / dākṣiṇyā¹
दाक्षिण्यान्
dākṣiṇyān
Instrumental दाक्षिण्येन
dākṣiṇyena
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्यैः / दाक्षिण्येभिः¹
dākṣiṇyaiḥ / dākṣiṇyebhiḥ¹
Dative दाक्षिण्याय
dākṣiṇyāya
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Ablative दाक्षिण्यात्
dākṣiṇyāt
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Genitive दाक्षिण्यस्य
dākṣiṇyasya
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्यानाम्
dākṣiṇyānām
Locative दाक्षिण्ये
dākṣiṇye
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्येषु
dākṣiṇyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दाक्षिण्या (dākṣiṇyā)
Singular Dual Plural
Nominative दाक्षिण्या
dākṣiṇyā
दाक्षिण्ये
dākṣiṇye
दाक्षिण्याः
dākṣiṇyāḥ
Vocative दाक्षिण्ये
dākṣiṇye
दाक्षिण्ये
dākṣiṇye
दाक्षिण्याः
dākṣiṇyāḥ
Accusative दाक्षिण्याम्
dākṣiṇyām
दाक्षिण्ये
dākṣiṇye
दाक्षिण्याः
dākṣiṇyāḥ
Instrumental दाक्षिण्यया / दाक्षिण्या¹
dākṣiṇyayā / dākṣiṇyā¹
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्याभिः
dākṣiṇyābhiḥ
Dative दाक्षिण्यायै
dākṣiṇyāyai
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्याभ्यः
dākṣiṇyābhyaḥ
Ablative दाक्षिण्यायाः / दाक्षिण्यायै²
dākṣiṇyāyāḥ / dākṣiṇyāyai²
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्याभ्यः
dākṣiṇyābhyaḥ
Genitive दाक्षिण्यायाः / दाक्षिण्यायै²
dākṣiṇyāyāḥ / dākṣiṇyāyai²
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्यानाम्
dākṣiṇyānām
Locative दाक्षिण्यायाम्
dākṣiṇyāyām
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्यासु
dākṣiṇyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दाक्षिण्य (dākṣiṇya)
Singular Dual Plural
Nominative दाक्षिण्यम्
dākṣiṇyam
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Vocative दाक्षिण्य
dākṣiṇya
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Accusative दाक्षिण्यम्
dākṣiṇyam
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Instrumental दाक्षिण्येन
dākṣiṇyena
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्यैः / दाक्षिण्येभिः¹
dākṣiṇyaiḥ / dākṣiṇyebhiḥ¹
Dative दाक्षिण्याय
dākṣiṇyāya
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Ablative दाक्षिण्यात्
dākṣiṇyāt
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Genitive दाक्षिण्यस्य
dākṣiṇyasya
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्यानाम्
dākṣiṇyānām
Locative दाक्षिण्ये
dākṣiṇye
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्येषु
dākṣiṇyeṣu
Notes
  • ¹Vedic

Noun

edit

दाक्षिण्य (dākṣiṇya) stemn

  1. dexterity, skill, officiousness, gallantry, kindness, consideration, piety
  2. the ritual of the right hand Śāktas
  3. name of a tantra

Declension

edit
Neuter a-stem declension of दाक्षिण्य (dākṣiṇya)
Singular Dual Plural
Nominative दाक्षिण्यम्
dākṣiṇyam
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Vocative दाक्षिण्य
dākṣiṇya
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Accusative दाक्षिण्यम्
dākṣiṇyam
दाक्षिण्ये
dākṣiṇye
दाक्षिण्यानि / दाक्षिण्या¹
dākṣiṇyāni / dākṣiṇyā¹
Instrumental दाक्षिण्येन
dākṣiṇyena
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्यैः / दाक्षिण्येभिः¹
dākṣiṇyaiḥ / dākṣiṇyebhiḥ¹
Dative दाक्षिण्याय
dākṣiṇyāya
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Ablative दाक्षिण्यात्
dākṣiṇyāt
दाक्षिण्याभ्याम्
dākṣiṇyābhyām
दाक्षिण्येभ्यः
dākṣiṇyebhyaḥ
Genitive दाक्षिण्यस्य
dākṣiṇyasya
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्यानाम्
dākṣiṇyānām
Locative दाक्षिण्ये
dākṣiṇye
दाक्षिण्ययोः
dākṣiṇyayoḥ
दाक्षिण्येषु
dākṣiṇyeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit