दुष्कृत

Sanskrit edit

Alternative scripts edit

Etymology 1 edit

Compound of दुस्- (dus-, ill, bad) +‎ कृत (kṛta, done).

Pronunciation edit

Adjective edit

दुष्कृत (dúṣkṛta) stem

  1. badly or wrongly done, ill done; wrongly arranged or applied
    • c. 700 BCE, Śatapatha Brāhmaṇa 8.6.2.18:
      सोऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतोऽन्यथा कुर्वन्ति दुष्कृतं ह तस्यात्मानं कुर्वन्ति स ह स दुष्कृतम् एवात्मानमभिसम्भवति
      soʼsyaiṣa sukṛta ātmā . tadyasya haitamevaṃ sukṛtamātmānaṃ kurvantyetaṃ ha sa sukṛtamātmānamabhisambhavatyatha yasya haitamatoʼnyathā kurvanti duṣkṛtaṃ ha tasyātmānaṃ kurvanti sa ha sa duṣkṛtam evātmānamabhisambhavati
      That body of his (Agni) is well-made; --and, indeed, for whomsoever they thus make that body of his so as to be well-made, he becomes possessed of that body of his as a well-made one; but for whomsoever they make it otherwise than that, for him they make that body of his so as to be ill-made, and he becomes possessed of an ill-made body.
  2. wickedly done

Declension edit

Masculine a-stem declension of दुष्कृत (dúṣkṛta)
Singular Dual Plural
Nominative दुष्कृतः
dúṣkṛtaḥ
दुष्कृतौ / दुष्कृता¹
dúṣkṛtau / dúṣkṛtā¹
दुष्कृताः / दुष्कृतासः¹
dúṣkṛtāḥ / dúṣkṛtāsaḥ¹
Vocative दुष्कृत
dúṣkṛta
दुष्कृतौ / दुष्कृता¹
dúṣkṛtau / dúṣkṛtā¹
दुष्कृताः / दुष्कृतासः¹
dúṣkṛtāḥ / dúṣkṛtāsaḥ¹
Accusative दुष्कृतम्
dúṣkṛtam
दुष्कृतौ / दुष्कृता¹
dúṣkṛtau / dúṣkṛtā¹
दुष्कृतान्
dúṣkṛtān
Instrumental दुष्कृतेन
dúṣkṛtena
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतैः / दुष्कृतेभिः¹
dúṣkṛtaiḥ / dúṣkṛtebhiḥ¹
Dative दुष्कृताय
dúṣkṛtāya
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतेभ्यः
dúṣkṛtebhyaḥ
Ablative दुष्कृतात्
dúṣkṛtāt
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतेभ्यः
dúṣkṛtebhyaḥ
Genitive दुष्कृतस्य
dúṣkṛtasya
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतानाम्
dúṣkṛtānām
Locative दुष्कृते
dúṣkṛte
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतेषु
dúṣkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दुष्कृता (dúṣkṛtā)
Singular Dual Plural
Nominative दुष्कृता
dúṣkṛtā
दुष्कृते
dúṣkṛte
दुष्कृताः
dúṣkṛtāḥ
Vocative दुष्कृते
dúṣkṛte
दुष्कृते
dúṣkṛte
दुष्कृताः
dúṣkṛtāḥ
Accusative दुष्कृताम्
dúṣkṛtām
दुष्कृते
dúṣkṛte
दुष्कृताः
dúṣkṛtāḥ
Instrumental दुष्कृतया / दुष्कृता¹
dúṣkṛtayā / dúṣkṛtā¹
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृताभिः
dúṣkṛtābhiḥ
Dative दुष्कृतायै
dúṣkṛtāyai
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृताभ्यः
dúṣkṛtābhyaḥ
Ablative दुष्कृतायाः / दुष्कृतायै²
dúṣkṛtāyāḥ / dúṣkṛtāyai²
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृताभ्यः
dúṣkṛtābhyaḥ
Genitive दुष्कृतायाः / दुष्कृतायै²
dúṣkṛtāyāḥ / dúṣkṛtāyai²
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतानाम्
dúṣkṛtānām
Locative दुष्कृतायाम्
dúṣkṛtāyām
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतासु
dúṣkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दुष्कृत (dúṣkṛta)
Singular Dual Plural
Nominative दुष्कृतम्
dúṣkṛtam
दुष्कृते
dúṣkṛte
दुष्कृतानि / दुष्कृता¹
dúṣkṛtāni / dúṣkṛtā¹
Vocative दुष्कृत
dúṣkṛta
दुष्कृते
dúṣkṛte
दुष्कृतानि / दुष्कृता¹
dúṣkṛtāni / dúṣkṛtā¹
Accusative दुष्कृतम्
dúṣkṛtam
दुष्कृते
dúṣkṛte
दुष्कृतानि / दुष्कृता¹
dúṣkṛtāni / dúṣkṛtā¹
Instrumental दुष्कृतेन
dúṣkṛtena
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतैः / दुष्कृतेभिः¹
dúṣkṛtaiḥ / dúṣkṛtebhiḥ¹
Dative दुष्कृताय
dúṣkṛtāya
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतेभ्यः
dúṣkṛtebhyaḥ
Ablative दुष्कृतात्
dúṣkṛtāt
दुष्कृताभ्याम्
dúṣkṛtābhyām
दुष्कृतेभ्यः
dúṣkṛtebhyaḥ
Genitive दुष्कृतस्य
dúṣkṛtasya
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतानाम्
dúṣkṛtānām
Locative दुष्कृते
dúṣkṛte
दुष्कृतयोः
dúṣkṛtayoḥ
दुष्कृतेषु
dúṣkṛteṣu
Notes
  • ¹Vedic

Etymology 2 edit

Nominalized from the adjective above.

Pronunciation edit

Noun edit

दुष्कृत (duṣkṛtá) stemn

  1. an evil action; a sin; guilt
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.164.3:
      यदा॒शसा॑ नि॒:शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्त॑:।
      अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु॥
      yádāśásā ni:śásābhiśásopārimá jā́grato yátsvapánta:.
      agnírvíśvānyápa duṣkṛtā́nyájuṣṭānyāré asmáddadhātu.
      Whatever sin we have committed by speaking to others, speaking against others, speaking evil about others, whether walking or sleeping, may Agni remove all such hateful sins far from us.
Declension edit
Neuter a-stem declension of दुष्कृत (duṣkṛtá)
Singular Dual Plural
Nominative दुष्कृतम्
duṣkṛtám
दुष्कृते
duṣkṛté
दुष्कृतानि / दुष्कृता¹
duṣkṛtā́ni / duṣkṛtā́¹
Vocative दुष्कृत
dúṣkṛta
दुष्कृते
dúṣkṛte
दुष्कृतानि / दुष्कृता¹
dúṣkṛtāni / dúṣkṛtā¹
Accusative दुष्कृतम्
duṣkṛtám
दुष्कृते
duṣkṛté
दुष्कृतानि / दुष्कृता¹
duṣkṛtā́ni / duṣkṛtā́¹
Instrumental दुष्कृतेन
duṣkṛténa
दुष्कृताभ्याम्
duṣkṛtā́bhyām
दुष्कृतैः / दुष्कृतेभिः¹
duṣkṛtaíḥ / duṣkṛtébhiḥ¹
Dative दुष्कृताय
duṣkṛtā́ya
दुष्कृताभ्याम्
duṣkṛtā́bhyām
दुष्कृतेभ्यः
duṣkṛtébhyaḥ
Ablative दुष्कृतात्
duṣkṛtā́t
दुष्कृताभ्याम्
duṣkṛtā́bhyām
दुष्कृतेभ्यः
duṣkṛtébhyaḥ
Genitive दुष्कृतस्य
duṣkṛtásya
दुष्कृतयोः
duṣkṛtáyoḥ
दुष्कृतानाम्
duṣkṛtā́nām
Locative दुष्कृते
duṣkṛté
दुष्कृतयोः
duṣkṛtáyoḥ
दुष्कृतेषु
duṣkṛtéṣu
Notes
  • ¹Vedic
Descendants edit