Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit धूलि (dhūli), doublet of धूल (dhūl), a tadbhava.

Pronunciation

edit

Noun

edit

धूलि (dhūlif

  1. (rare) dust

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *dʰuHliṣ, from Proto-Indo-Iranian *dʰuHliš, from Proto-Indo-European *dʰuh₂lis, from *dʰewh₂- (smoke). Cognate with Lithuanian dúlis (mist) and Latin fūlīgō.

Pronunciation

edit

Noun

edit

धूलि (dhūli) stemf

  1. dust, powder, pollen

Declension

edit
Feminine i-stem declension of धूलि (dhūli)
Singular Dual Plural
Nominative धूलिः
dhūliḥ
धूली
dhūlī
धूलयः
dhūlayaḥ
Vocative धूले
dhūle
धूली
dhūlī
धूलयः
dhūlayaḥ
Accusative धूलिम्
dhūlim
धूली
dhūlī
धूलीः
dhūlīḥ
Instrumental धूल्या / धूली¹
dhūlyā / dhūlī¹
धूलिभ्याम्
dhūlibhyām
धूलिभिः
dhūlibhiḥ
Dative धूलये / धूल्यै² / धूली¹
dhūlaye / dhūlyai² / dhūlī¹
धूलिभ्याम्
dhūlibhyām
धूलिभ्यः
dhūlibhyaḥ
Ablative धूलेः / धूल्याः² / धूल्यै³
dhūleḥ / dhūlyāḥ² / dhūlyai³
धूलिभ्याम्
dhūlibhyām
धूलिभ्यः
dhūlibhyaḥ
Genitive धूलेः / धूल्याः² / धूल्यै³
dhūleḥ / dhūlyāḥ² / dhūlyai³
धूल्योः
dhūlyoḥ
धूलीनाम्
dhūlīnām
Locative धूलौ / धूल्याम्² / धूला¹
dhūlau / dhūlyām² / dhūlā¹
धूल्योः
dhūlyoḥ
धूलिषु
dhūliṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit

References

edit