Hindi edit

Etymology edit

Borrowed from Sanskrit निज (nija).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nɪd͡ʒ/

Adjective edit

निज (nij) (indeclinable)

  1. own, belonging to oneself
    Synonym: अपना (apnā)
  2. individual, personal, private
  3. (by extension) genuine, real, true
    Synonyms: सच्चा (saccā), असली (aslī), सगा (sagā)
    यह लड़का शाह का निज पुत्र नहीं हो सकता है।
    yah laṛkā śāh kā nij putra nahī̃ ho saktā hai.
    This boy cannot be the shah's real son!

Synonyms edit

Derived terms edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From नि- (ni-) +‎ (ja, born).

Pronunciation edit

Adjective edit

निज (nija) stem

  1. inborn; innate; inherent
  2. indigenous
  3. continual; constant
  4. native

Declension edit

Masculine a-stem declension of निज (nija)
Singular Dual Plural
Nominative निजः
nijaḥ
निजौ / निजा¹
nijau / nijā¹
निजाः / निजासः¹
nijāḥ / nijāsaḥ¹
Vocative निज
nija
निजौ / निजा¹
nijau / nijā¹
निजाः / निजासः¹
nijāḥ / nijāsaḥ¹
Accusative निजम्
nijam
निजौ / निजा¹
nijau / nijā¹
निजान्
nijān
Instrumental निजेन
nijena
निजाभ्याम्
nijābhyām
निजैः / निजेभिः¹
nijaiḥ / nijebhiḥ¹
Dative निजाय
nijāya
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Ablative निजात्
nijāt
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Genitive निजस्य
nijasya
निजयोः
nijayoḥ
निजानाम्
nijānām
Locative निजे
nije
निजयोः
nijayoḥ
निजेषु
nijeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निजा (nijā)
Singular Dual Plural
Nominative निजा
nijā
निजे
nije
निजाः
nijāḥ
Vocative निजे
nije
निजे
nije
निजाः
nijāḥ
Accusative निजाम्
nijām
निजे
nije
निजाः
nijāḥ
Instrumental निजया / निजा¹
nijayā / nijā¹
निजाभ्याम्
nijābhyām
निजाभिः
nijābhiḥ
Dative निजायै
nijāyai
निजाभ्याम्
nijābhyām
निजाभ्यः
nijābhyaḥ
Ablative निजायाः / निजायै²
nijāyāḥ / nijāyai²
निजाभ्याम्
nijābhyām
निजाभ्यः
nijābhyaḥ
Genitive निजायाः / निजायै²
nijāyāḥ / nijāyai²
निजयोः
nijayoḥ
निजानाम्
nijānām
Locative निजायाम्
nijāyām
निजयोः
nijayoḥ
निजासु
nijāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निज (nija)
Singular Dual Plural
Nominative निजम्
nijam
निजे
nije
निजानि / निजा¹
nijāni / nijā¹
Vocative निज
nija
निजे
nije
निजानि / निजा¹
nijāni / nijā¹
Accusative निजम्
nijam
निजे
nije
निजानि / निजा¹
nijāni / nijā¹
Instrumental निजेन
nijena
निजाभ्याम्
nijābhyām
निजैः / निजेभिः¹
nijaiḥ / nijebhiḥ¹
Dative निजाय
nijāya
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Ablative निजात्
nijāt
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Genitive निजस्य
nijasya
निजयोः
nijayoḥ
निजानाम्
nijānām
Locative निजे
nije
निजयोः
nijayoḥ
निजेषु
nijeṣu
Notes
  • ¹Vedic

Noun edit

निज (nija) stemm

  1. a relative

Declension edit

Masculine a-stem declension of निज (nija)
Singular Dual Plural
Nominative निजः
nijaḥ
निजौ / निजा¹
nijau / nijā¹
निजाः / निजासः¹
nijāḥ / nijāsaḥ¹
Vocative निज
nija
निजौ / निजा¹
nijau / nijā¹
निजाः / निजासः¹
nijāḥ / nijāsaḥ¹
Accusative निजम्
nijam
निजौ / निजा¹
nijau / nijā¹
निजान्
nijān
Instrumental निजेन
nijena
निजाभ्याम्
nijābhyām
निजैः / निजेभिः¹
nijaiḥ / nijebhiḥ¹
Dative निजाय
nijāya
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Ablative निजात्
nijāt
निजाभ्याम्
nijābhyām
निजेभ्यः
nijebhyaḥ
Genitive निजस्य
nijasya
निजयोः
nijayoḥ
निजानाम्
nijānām
Locative निजे
nije
निजयोः
nijayoḥ
निजेषु
nijeṣu
Notes
  • ¹Vedic

Descendants edit

References edit