Hindi edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

Alternative forms edit

Etymology edit

Learned borrowing from Sanskrit पर्वत (parvata).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pəɾ.ʋət̪/, [pɐɾ.ʋɐt̪]

Noun edit

पर्वत (parvatm (Urdu spelling پروت)

  1. mountain
    Synonyms: पहाड़ (pahāṛ), कोह (koh), अचल (acal), नग (nag), जबल (jabal)

Declension edit

Derived terms edit

Related terms edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit पर्वत (parvata).

Noun edit

पर्वत (parvatm

  1. mountain
  2. hill

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *párwatas (mountain, rock), from Proto-Indo-European *pérwn̥-to-s (rocky), from *pérwr̥ (rock). Cognate with Avestan 𐬞𐬀𐬎𐬭𐬎𐬎𐬀𐬙𐬁 (pauruuatā, mountain), Hittite 𒁉𒂊𒊒 (pé-e-ru /⁠péru⁠/, rock), 𒁉𒂊𒊒𒈾𒀭𒍝 (pé-e-ru-na-an-za /⁠pérunanta⁠/, rocky, craggy).

Pronunciation edit

Noun edit

पर्वत (párvata) stemm

  1. mountain, mountain range, height, hill, rock
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.57.3:
      धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया ।
      dhūnutha dyāṃ parvatāndāśuṣe vasu ni vo vanā jihate yāmano bhiyā .
      From hills and heaven ye shake wealth for the worshipper: in terror at your coming low the woods bow down.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.39.5:
      प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
      pra vepayanti parvatānvi viñcanti vanaspatīn .
      They make the mountains rock and reel, they rend the forest-kings apart.
  2. an artificial mound or heap (of grain, salt, silver, gold etc. presented to Brahmans)
  3. the number 7 (from the 7 principal mountain-ranges)
  4. a fragment of rock, stone
  5. a (mountain-like) cloud
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.64.11:
      हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान्
      hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān .
      They who with golden fellies make the rain increase drive forward the big clouds like wanderers on the way.

Declension edit

Masculine a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतः
párvataḥ
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Vocative पर्वत
párvata
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Accusative पर्वतम्
párvatam
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वतान्
párvatān
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

Adjective edit

पर्वत (párvata)

  1. knotty, rugged (said of mountains)

Declension edit

Masculine a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतः
párvataḥ
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Vocative पर्वत
párvata
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Accusative पर्वतम्
párvatam
पर्वतौ / पर्वता¹
párvatau / párvatā¹
पर्वतान्
párvatān
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पर्वता (párvatā)
Singular Dual Plural
Nominative पर्वता
párvatā
पर्वते
párvate
पर्वताः
párvatāḥ
Vocative पर्वते
párvate
पर्वते
párvate
पर्वताः
párvatāḥ
Accusative पर्वताम्
párvatām
पर्वते
párvate
पर्वताः
párvatāḥ
Instrumental पर्वतया / पर्वता¹
párvatayā / párvatā¹
पर्वताभ्याम्
párvatābhyām
पर्वताभिः
párvatābhiḥ
Dative पर्वतायै
párvatāyai
पर्वताभ्याम्
párvatābhyām
पर्वताभ्यः
párvatābhyaḥ
Ablative पर्वतायाः
párvatāyāḥ
पर्वताभ्याम्
párvatābhyām
पर्वताभ्यः
párvatābhyaḥ
Genitive पर्वतायाः
párvatāyāḥ
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वतायाम्
párvatāyām
पर्वतयोः
párvatayoḥ
पर्वतासु
párvatāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पर्वत (párvata)
Singular Dual Plural
Nominative पर्वतम्
párvatam
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Vocative पर्वत
párvata
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Accusative पर्वतम्
párvatam
पर्वते
párvate
पर्वतानि / पर्वता¹
párvatāni / párvatā¹
Instrumental पर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dative पर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablative पर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitive पर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locative पर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899), “पर्वत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0609/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 99
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 368