प्रवृद्ध

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root प्रवृध् (pravṛdh, to exalt, magnify) +‎ -त (-ta). See more at वृध् (vṛdh).

Pronunciation edit

  • (Vedic) IPA(key): /pɾɐ.ʋr̩d.dʱɐ́/, [pɾɐ.ʋr̩d̚.dʱɐ́]
  • (Classical) IPA(key): /pɾɐˈʋr̩d̪.d̪ʱɐ/, [pɾɐˈʋr̩d̪̚.d̪ʱɐ]

Adjective edit

प्रवृद्ध (pravṛddhá) stem

  1. grown up, fully developed, increased
  2. swollen, heaving
  3. risen to wealth or power, prosperous, mighty, strong
    • c. 400 BCE, Bhagavad Gītā Chapter II.32:
      कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
      kāloʼsmi lokakṣayakṛtpravṛddho.
      I am mighty Time, the destroyer of the worlds.
  4. (also with वयसा (vayasā)) advanced in age, grown old
  5. expanded, diffused
  6. full, deep (as a sigh)
  7. haughty, arrogant

Declension edit

Masculine a-stem declension of प्रवृद्ध (pravṛddhá)
Singular Dual Plural
Nominative प्रवृद्धः
pravṛddháḥ
प्रवृद्धौ / प्रवृद्धा¹
pravṛddhaú / pravṛddhā́¹
प्रवृद्धाः / प्रवृद्धासः¹
pravṛddhā́ḥ / pravṛddhā́saḥ¹
Vocative प्रवृद्ध
právṛddha
प्रवृद्धौ / प्रवृद्धा¹
právṛddhau / právṛddhā¹
प्रवृद्धाः / प्रवृद्धासः¹
právṛddhāḥ / právṛddhāsaḥ¹
Accusative प्रवृद्धम्
pravṛddhám
प्रवृद्धौ / प्रवृद्धा¹
pravṛddhaú / pravṛddhā́¹
प्रवृद्धान्
pravṛddhā́n
Instrumental प्रवृद्धेन
pravṛddhéna
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धैः / प्रवृद्धेभिः¹
pravṛddhaíḥ / pravṛddhébhiḥ¹
Dative प्रवृद्धाय
pravṛddhā́ya
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धेभ्यः
pravṛddhébhyaḥ
Ablative प्रवृद्धात्
pravṛddhā́t
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धेभ्यः
pravṛddhébhyaḥ
Genitive प्रवृद्धस्य
pravṛddhásya
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धानाम्
pravṛddhā́nām
Locative प्रवृद्धे
pravṛddhé
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धेषु
pravṛddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रवृद्धा (pravṛddhā́)
Singular Dual Plural
Nominative प्रवृद्धा
pravṛddhā́
प्रवृद्धे
pravṛddhé
प्रवृद्धाः
pravṛddhā́ḥ
Vocative प्रवृद्धे
právṛddhe
प्रवृद्धे
právṛddhe
प्रवृद्धाः
právṛddhāḥ
Accusative प्रवृद्धाम्
pravṛddhā́m
प्रवृद्धे
pravṛddhé
प्रवृद्धाः
pravṛddhā́ḥ
Instrumental प्रवृद्धया / प्रवृद्धा¹
pravṛddháyā / pravṛddhā́¹
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धाभिः
pravṛddhā́bhiḥ
Dative प्रवृद्धायै
pravṛddhā́yai
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धाभ्यः
pravṛddhā́bhyaḥ
Ablative प्रवृद्धायाः / प्रवृद्धायै²
pravṛddhā́yāḥ / pravṛddhā́yai²
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धाभ्यः
pravṛddhā́bhyaḥ
Genitive प्रवृद्धायाः / प्रवृद्धायै²
pravṛddhā́yāḥ / pravṛddhā́yai²
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धानाम्
pravṛddhā́nām
Locative प्रवृद्धायाम्
pravṛddhā́yām
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धासु
pravṛddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रवृद्ध (pravṛddhá)
Singular Dual Plural
Nominative प्रवृद्धम्
pravṛddhám
प्रवृद्धे
pravṛddhé
प्रवृद्धानि / प्रवृद्धा¹
pravṛddhā́ni / pravṛddhā́¹
Vocative प्रवृद्ध
právṛddha
प्रवृद्धे
právṛddhe
प्रवृद्धानि / प्रवृद्धा¹
právṛddhāni / právṛddhā¹
Accusative प्रवृद्धम्
pravṛddhám
प्रवृद्धे
pravṛddhé
प्रवृद्धानि / प्रवृद्धा¹
pravṛddhā́ni / pravṛddhā́¹
Instrumental प्रवृद्धेन
pravṛddhéna
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धैः / प्रवृद्धेभिः¹
pravṛddhaíḥ / pravṛddhébhiḥ¹
Dative प्रवृद्धाय
pravṛddhā́ya
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धेभ्यः
pravṛddhébhyaḥ
Ablative प्रवृद्धात्
pravṛddhā́t
प्रवृद्धाभ्याम्
pravṛddhā́bhyām
प्रवृद्धेभ्यः
pravṛddhébhyaḥ
Genitive प्रवृद्धस्य
pravṛddhásya
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धानाम्
pravṛddhā́nām
Locative प्रवृद्धे
pravṛddhé
प्रवृद्धयोः
pravṛddháyoḥ
प्रवृद्धेषु
pravṛddhéṣu
Notes
  • ¹Vedic

Descendants edit

References edit