प्रसिति

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From प्र- (pra-) + the same Proto-Indo-Aryan root of indeterminate structure (likely something similar to *seh₁- or *sh₁-yé-) underlying सायक (sāyaka, missile, arrow), with a meaning of "hurling, casting". Related to Hittite [script needed] (šije-, to press, shoot); whether or not Proto-Indo-European *seh₁- (to insert, to sow) is related is uncertain.

Noun edit

प्रसिति (prasiti) stemf

  1. onward rush, onset, attack, assault
  2. a throw, cast, shot, missile
  3. stretch, reach, extension, sphere
  4. succession, duration
  5. dominion, power, authority, influence
Declension edit
Feminine i-stem declension of प्रसिति (prasiti)
Singular Dual Plural
Nominative प्रसितिः
prasitiḥ
प्रसिती
prasitī
प्रसितयः
prasitayaḥ
Vocative प्रसिते
prasite
प्रसिती
prasitī
प्रसितयः
prasitayaḥ
Accusative प्रसितिम्
prasitim
प्रसिती
prasitī
प्रसितीः
prasitīḥ
Instrumental प्रसित्या / प्रसिती¹
prasityā / prasitī¹
प्रसितिभ्याम्
prasitibhyām
प्रसितिभिः
prasitibhiḥ
Dative प्रसितये / प्रसित्यै² / प्रसिती¹
prasitaye / prasityai² / prasitī¹
प्रसितिभ्याम्
prasitibhyām
प्रसितिभ्यः
prasitibhyaḥ
Ablative प्रसितेः / प्रसित्याः² / प्रसित्यै³
prasiteḥ / prasityāḥ² / prasityai³
प्रसितिभ्याम्
prasitibhyām
प्रसितिभ्यः
prasitibhyaḥ
Genitive प्रसितेः / प्रसित्याः² / प्रसित्यै³
prasiteḥ / prasityāḥ² / prasityai³
प्रसित्योः
prasityoḥ
प्रसितीनाम्
prasitīnām
Locative प्रसितौ / प्रसित्याम्² / प्रसिता¹
prasitau / prasityām² / prasitā¹
प्रसित्योः
prasityoḥ
प्रसितिषु
prasitiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2 edit

प्र- (pra-) +‎ सिति (siti), the latter from सि (si, to bind).

Noun edit

प्रसिति (prasiti) stemf

  1. a net for catching birds
  2. a ligament, binding, fetter
Declension edit
Feminine i-stem declension of प्रसिति (prasiti)
Singular Dual Plural
Nominative प्रसितिः
prasitiḥ
प्रसिती
prasitī
प्रसितयः
prasitayaḥ
Vocative प्रसिते
prasite
प्रसिती
prasitī
प्रसितयः
prasitayaḥ
Accusative प्रसितिम्
prasitim
प्रसिती
prasitī
प्रसितीः
prasitīḥ
Instrumental प्रसित्या / प्रसिती¹
prasityā / prasitī¹
प्रसितिभ्याम्
prasitibhyām
प्रसितिभिः
prasitibhiḥ
Dative प्रसितये / प्रसित्यै² / प्रसिती¹
prasitaye / prasityai² / prasitī¹
प्रसितिभ्याम्
prasitibhyām
प्रसितिभ्यः
prasitibhyaḥ
Ablative प्रसितेः / प्रसित्याः² / प्रसित्यै³
prasiteḥ / prasityāḥ² / prasityai³
प्रसितिभ्याम्
prasitibhyām
प्रसितिभ्यः
prasitibhyaḥ
Genitive प्रसितेः / प्रसित्याः² / प्रसित्यै³
prasiteḥ / prasityāḥ² / prasityai³
प्रसित्योः
prasityoḥ
प्रसितीनाम्
prasitīnām
Locative प्रसितौ / प्रसित्याम्² / प्रसिता¹
prasitau / prasityām² / prasitā¹
प्रसित्योः
prasityoḥ
प्रसितिषु
prasitiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit

  • Monier Williams (1899) “प्रसिति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 697/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 186