Sanskrit edit

Alternative scripts edit

Etymology edit

From the same Proto-Indo-Aryan root of indeterminate structure (likely something similar to *seh₁- or *sh₁-yé-) underlying प्रसिति (prasiti, onward rush, cast), with a meaning of "hurling, casting". Related to Hittite [script needed] (šije-, to press, shoot); whether or not Proto-Indo-European *seh₁- (to insert, to sow) is related is uncertain.

Pronunciation edit

Adjective edit

सायक (sāyaka) stem

  1. intended or fitted to be discharged or hurled

Declension edit

Masculine a-stem declension of सायक
Nom. sg. सायकः (sāyakaḥ)
Gen. sg. सायकस्य (sāyakasya)
Singular Dual Plural
Nominative सायकः (sāyakaḥ) सायकौ (sāyakau) सायकाः (sāyakāḥ)
Vocative सायक (sāyaka) सायकौ (sāyakau) सायकाः (sāyakāḥ)
Accusative सायकम् (sāyakam) सायकौ (sāyakau) सायकान् (sāyakān)
Instrumental सायकेन (sāyakena) सायकाभ्याम् (sāyakābhyām) सायकैः (sāyakaiḥ)
Dative सायकाय (sāyakāya) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
Ablative सायकात् (sāyakāt) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
Genitive सायकस्य (sāyakasya) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
Locative सायके (sāyake) सायकयोः (sāyakayoḥ) सायकेषु (sāyakeṣu)
Feminine ā-stem declension of सायक
Nom. sg. सायका (sāyakā)
Gen. sg. सायकायाः (sāyakāyāḥ)
Singular Dual Plural
Nominative सायका (sāyakā) सायके (sāyake) सायकाः (sāyakāḥ)
Vocative सायके (sāyake) सायके (sāyake) सायकाः (sāyakāḥ)
Accusative सायकाम् (sāyakām) सायके (sāyake) सायकाः (sāyakāḥ)
Instrumental सायकया (sāyakayā) सायकाभ्याम् (sāyakābhyām) सायकाभिः (sāyakābhiḥ)
Dative सायकायै (sāyakāyai) सायकाभ्याम् (sāyakābhyām) सायकाभ्यः (sāyakābhyaḥ)
Ablative सायकायाः (sāyakāyāḥ) सायकाभ्याम् (sāyakābhyām) सायकाभ्यः (sāyakābhyaḥ)
Genitive सायकायाः (sāyakāyāḥ) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
Locative सायकायाम् (sāyakāyām) सायकयोः (sāyakayoḥ) सायकासु (sāyakāsu)
Neuter a-stem declension of सायक
Nom. sg. सायकम् (sāyakam)
Gen. sg. सायकस्य (sāyakasya)
Singular Dual Plural
Nominative सायकम् (sāyakam) सायके (sāyake) सायकानि (sāyakāni)
Vocative सायक (sāyaka) सायके (sāyake) सायकानि (sāyakāni)
Accusative सायकम् (sāyakam) सायके (sāyake) सायकानि (sāyakāni)
Instrumental सायकेन (sāyakena) सायकाभ्याम् (sāyakābhyām) सायकैः (sāyakaiḥ)
Dative सायकाय (sāyakāya) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
Ablative सायकात् (sāyakāt) सायकाभ्याम् (sāyakābhyām) सायकेभ्यः (sāyakebhyaḥ)
Genitive सायकस्य (sāyakasya) सायकयोः (sāyakayoḥ) सायकानाम् (sāyakānām)
Locative सायके (sāyake) सायकयोः (sāyakayoḥ) सायकेषु (sāyakeṣu)

Noun edit

सायक (sāyaka) stemm

  1. a missile, arrow
  2. a symbolical expression for the number "five" (from the 5 arrows of the god of love)
  3. a sword
  4. the latitude of the sky

Declension edit

Masculine a-stem declension of सायक (sāyaka)
Singular Dual Plural
Nominative सायकः
sāyakaḥ
सायकौ / सायका¹
sāyakau / sāyakā¹
सायकाः / सायकासः¹
sāyakāḥ / sāyakāsaḥ¹
Vocative सायक
sāyaka
सायकौ / सायका¹
sāyakau / sāyakā¹
सायकाः / सायकासः¹
sāyakāḥ / sāyakāsaḥ¹
Accusative सायकम्
sāyakam
सायकौ / सायका¹
sāyakau / sāyakā¹
सायकान्
sāyakān
Instrumental सायकेन
sāyakena
सायकाभ्याम्
sāyakābhyām
सायकैः / सायकेभिः¹
sāyakaiḥ / sāyakebhiḥ¹
Dative सायकाय
sāyakāya
सायकाभ्याम्
sāyakābhyām
सायकेभ्यः
sāyakebhyaḥ
Ablative सायकात्
sāyakāt
सायकाभ्याम्
sāyakābhyām
सायकेभ्यः
sāyakebhyaḥ
Genitive सायकस्य
sāyakasya
सायकयोः
sāyakayoḥ
सायकानाम्
sāyakānām
Locative सायके
sāyake
सायकयोः
sāyakayoḥ
सायकेषु
sāyakeṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “सायक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1207/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 725
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 459-60