प्रस्तुत

Hindi

edit

Etymology

edit

Borrowed from Sanskrit प्रस्तुत (prástuta, begun; under discussion).

Pronunciation

edit

Adjective

edit

प्रस्तुत (prastut) (indeclinable, Urdu spelling پرستت)

  1. submitted, under consideration

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

प्र- (prá-) +‎ स्तुत (stutá).

Pronunciation

edit

Adjective

edit

प्रस्तुत (prástuta) stem

  1. praised
  2. proposed, propounded, mentioned, introduced as a subject or topic under discussion, in question
  3. commenced, begun

Declension

edit
Masculine a-stem declension of प्रस्तुत
Nom. sg. प्रस्तुतः (prastutaḥ)
Gen. sg. प्रस्तुतस्य (prastutasya)
Singular Dual Plural
Nominative प्रस्तुतः (prastutaḥ) प्रस्तुतौ (prastutau) प्रस्तुताः (prastutāḥ)
Vocative प्रस्तुत (prastuta) प्रस्तुतौ (prastutau) प्रस्तुताः (prastutāḥ)
Accusative प्रस्तुतम् (prastutam) प्रस्तुतौ (prastutau) प्रस्तुतान् (prastutān)
Instrumental प्रस्तुतेन (prastutena) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतैः (prastutaiḥ)
Dative प्रस्तुताय (prastutāya) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
Ablative प्रस्तुतात् (prastutāt) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
Genitive प्रस्तुतस्य (prastutasya) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
Locative प्रस्तुते (prastute) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतेषु (prastuteṣu)
Feminine ā-stem declension of प्रस्तुत
Nom. sg. प्रस्तुता (prastutā)
Gen. sg. प्रस्तुतायाः (prastutāyāḥ)
Singular Dual Plural
Nominative प्रस्तुता (prastutā) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
Vocative प्रस्तुते (prastute) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
Accusative प्रस्तुताम् (prastutām) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
Instrumental प्रस्तुतया (prastutayā) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभिः (prastutābhiḥ)
Dative प्रस्तुतायै (prastutāyai) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभ्यः (prastutābhyaḥ)
Ablative प्रस्तुतायाः (prastutāyāḥ) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभ्यः (prastutābhyaḥ)
Genitive प्रस्तुतायाः (prastutāyāḥ) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
Locative प्रस्तुतायाम् (prastutāyām) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतासु (prastutāsu)
Neuter a-stem declension of प्रस्तुत
Nom. sg. प्रस्तुतम् (prastutam)
Gen. sg. प्रस्तुतस्य (prastutasya)
Singular Dual Plural
Nominative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
Vocative प्रस्तुत (prastuta) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
Accusative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
Instrumental प्रस्तुतेन (prastutena) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतैः (prastutaiḥ)
Dative प्रस्तुताय (prastutāya) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
Ablative प्रस्तुतात् (prastutāt) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
Genitive प्रस्तुतस्य (prastutasya) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
Locative प्रस्तुते (prastute) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतेषु (prastuteṣu)

Noun

edit

प्रस्तुत (prastuta) stemn

  1. beginning, undertaking
  2. (rhetoric) the chief subject-matter, that which is the subject of any statement or comparison

Declension

edit
Neuter a-stem declension of प्रस्तुत (prastuta)
Singular Dual Plural
Nominative प्रस्तुतम्
prastutam
प्रस्तुते
prastute
प्रस्तुतानि / प्रस्तुता¹
prastutāni / prastutā¹
Vocative प्रस्तुत
prastuta
प्रस्तुते
prastute
प्रस्तुतानि / प्रस्तुता¹
prastutāni / prastutā¹
Accusative प्रस्तुतम्
prastutam
प्रस्तुते
prastute
प्रस्तुतानि / प्रस्तुता¹
prastutāni / prastutā¹
Instrumental प्रस्तुतेन
prastutena
प्रस्तुताभ्याम्
prastutābhyām
प्रस्तुतैः / प्रस्तुतेभिः¹
prastutaiḥ / prastutebhiḥ¹
Dative प्रस्तुताय
prastutāya
प्रस्तुताभ्याम्
prastutābhyām
प्रस्तुतेभ्यः
prastutebhyaḥ
Ablative प्रस्तुतात्
prastutāt
प्रस्तुताभ्याम्
prastutābhyām
प्रस्तुतेभ्यः
prastutebhyaḥ
Genitive प्रस्तुतस्य
prastutasya
प्रस्तुतयोः
prastutayoḥ
प्रस्तुतानाम्
prastutānām
Locative प्रस्तुते
prastute
प्रस्तुतयोः
prastutayoḥ
प्रस्तुतेषु
prastuteṣu
Notes
  • ¹Vedic

References

edit