Hindi

edit

Etymology

edit

Borrowed from Sanskrit भोजन (bhójana).

Pronunciation

edit
  • (Delhi) IPA(key): /bʱoː.d͡ʒən/, [bʱoː.d͡ʒɐ̃n]

Noun

edit

भोजन (bhojanm

  1. (formal) food
    Synonym: खाना (khānā)

Declension

edit

Derived terms

edit

References

edit

Pali

edit

Alternative forms

edit

Noun

edit

भोजन n

  1. Devanagari script form of bhojana (“meal”)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root भुज् (bhuj) +‎ -अन (-ana), from Proto-Indo-European *bʰewg- (to enjoy).

Pronunciation

edit

Noun

edit

भोजन (bhójana) stemn

  1. the act of enjoying, using
  2. the act of eating
  3. a meal, food
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.13.4:
      प्र॒जाभ्य॑: पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते।
      असि॑न्व॒न्दंष्ट्रै॑: पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑:॥
      prajā́bhya: puṣṭíṃ vibhájanta āsate rayímiva pṛṣṭháṃ prabhávantamāyaté.
      ásinvandáṃṣṭrai: pitúratti bhójanaṃ yástā́kṛṇoḥ prathamáṃ sā́syukthyà:.
      Dealing out food unto their people there they sit, like wealth to him who comes, more than the back can bear.
      Greedily with his teeth he eats the master's food.
      You (Indra) who did these things first are worthy of our praises.
  4. anything enjoyed or used, property, possession
  5. enjoyment, any object of enjoyment or the pleasure caused by it
  6. the act of giving to eat, feeding
  7. dressing food, cooking

Declension

edit
Neuter a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocative भोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Adjective

edit

भोजन (bhójana) stem

  1. feeding, giving to eat (said of Shiva)
  2. voracious

Declension

edit
Masculine a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनः
bhójanaḥ
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocative भोजन
bhójana
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusative भोजनम्
bhójanam
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनान्
bhójanān
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भोजनी (bhójanī)
Singular Dual Plural
Nominative भोजनी
bhójanī
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Vocative भोजनि
bhójani
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Accusative भोजनीम्
bhójanīm
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजनीः
bhójanīḥ
Instrumental भोजन्या
bhójanyā
भोजनीभ्याम्
bhójanībhyām
भोजनीभिः
bhójanībhiḥ
Dative भोजन्यै
bhójanyai
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Ablative भोजन्याः / भोजन्यै²
bhójanyāḥ / bhójanyai²
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Genitive भोजन्याः / भोजन्यै²
bhójanyāḥ / bhójanyai²
भोजन्योः
bhójanyoḥ
भोजनीनाम्
bhójanīnām
Locative भोजन्याम्
bhójanyām
भोजन्योः
bhójanyoḥ
भोजनीषु
bhójanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocative भोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Proper noun

edit

भोजन (bhójana) stemm

  1. name of a mountain

Declension

edit
Masculine a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनः
bhójanaḥ
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocative भोजन
bhójana
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusative भोजनम्
bhójanam
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनान्
bhójanān
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Monier Williams (1899) “भोजन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 768/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 276