Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit मातृक (mātṛka).

Pronunciation

edit

Adjective

edit

मातृक (mātŕk) (indeclinable)

  1. maternal
    मातृक संपत्तिmātŕk sampattimaternal property

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From मातृ (mātṛ, mother) +‎ -क (-ka, relational suffix).

Pronunciation

edit

Adjective

edit

मातृक (mātṛka) stem

  1. maternal; inherited from, belonging or related to mother

Declension

edit
Masculine a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकः
mātṛkaḥ
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Vocative मातृक
mātṛka
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Accusative मातृकम्
mātṛkam
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकान्
mātṛkān
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मातृकी (mātṛkī)
Singular Dual Plural
Nominative मातृकी
mātṛkī
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृक्यः / मातृकीः¹
mātṛkyaḥ / mātṛkīḥ¹
Vocative मातृकि
mātṛki
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृक्यः / मातृकीः¹
mātṛkyaḥ / mātṛkīḥ¹
Accusative मातृकीम्
mātṛkīm
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृकीः
mātṛkīḥ
Instrumental मातृक्या
mātṛkyā
मातृकीभ्याम्
mātṛkībhyām
मातृकीभिः
mātṛkībhiḥ
Dative मातृक्यै
mātṛkyai
मातृकीभ्याम्
mātṛkībhyām
मातृकीभ्यः
mātṛkībhyaḥ
Ablative मातृक्याः / मातृक्यै²
mātṛkyāḥ / mātṛkyai²
मातृकीभ्याम्
mātṛkībhyām
मातृकीभ्यः
mātṛkībhyaḥ
Genitive मातृक्याः / मातृक्यै²
mātṛkyāḥ / mātṛkyai²
मातृक्योः
mātṛkyoḥ
मातृकीणाम्
mātṛkīṇām
Locative मातृक्याम्
mātṛkyām
मातृक्योः
mātṛkyoḥ
मातृकीषु
mātṛkīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Vocative मातृक
mātṛka
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Accusative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

Noun

edit

मातृक (mātṛka) stemm

  1. mother's brother; maternal uncle
    Synonym: मातुल (mātula)

Declension

edit
Masculine a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकः
mātṛkaḥ
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Vocative मातृक
mātṛka
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Accusative मातृकम्
mātṛkam
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकान्
mātṛkān
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

Noun

edit

मातृक (mātṛka) stemn

  1. nature, quality of a mother
    Synonyms: मातृता (mātṛtā), मातृत्व (mātṛtva)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.16.34:
      न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
      ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
      na pitryamanuvartante mātṛkaṃ dvipadā iti.
      khyāto lokapravādoʼyaṃ bharatenānyathā kṛtaḥ.
      It is a known saying that humans follow not the nature of the father, but the nature of the mother, but Bharata did otherwise.

Declension

edit
Neuter a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Vocative मातृक
mātṛka
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Accusative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

References

edit