Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit मातृ (mātṛ).

Pronunciation

edit

Noun

edit

मातृ (mātŕf (Urdu spelling ماتر)

  1. (literary, rare, usually used in compounds) mother
    Synonyms: माँ (mā̃), माता (mātā), मादर (mādar)
    Coordinate term: पितृ (pitŕ)

Declension

edit

Derived terms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology 1

edit

From Proto-Indo-Iranian *máHtā (mother), from Proto-Indo-European *méh₂tēr (mother). Cognate with Avestan 𐬨𐬁𐬙𐬀𐬭 (mātar), Old Persian 𐎶𐎠𐎫𐎠 (m-a-t-a /⁠mātā⁠/), Old Armenian մայր (mayr), Ancient Greek μήτηρ (mḗtēr), Old Church Slavonic мати (mati), Latin māter, Old English mōdor (whence English mother).

Pronunciation

edit

Noun

edit

मातृ (mātṛ́) stemf

  1. mother
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.55.5:
      सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑।
      स॒सन्तु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑॥
      sástu mātā́ sástu pitā́ sástu śvā́ sástu viśpátiḥ.
      sasántu sárve jñātáyaḥ sástvayámabhíto jánaḥ.
      Let the mother sleep, let the father sleep, let the dog sleep, let the village chief sleep. Let all the kinsmen and all the people who are round about sleep.
Declension
edit
Feminine ṛ-stem declension of मातृ (mātṛ́)
Singular Dual Plural
Nominative माता
mātā́
मातरौ / मातरा¹
mātárau / mātárā¹
मातरः
mātáraḥ
Vocative मातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusative मातरम्
mātáram
मातरौ / मातरा¹
mātárau / mātárā¹
मातॄः / मातरः
mātṝ́ḥ / mātaraḥ
Instrumental मात्रा
mātrā́
मातृभ्याम्
mātṛ́bhyām
मातृभिः
mātṛ́bhiḥ
Dative मात्रे
mātré
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Ablative मातुः
mātúḥ
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Genitive मातुः
mātúḥ
मात्रोः
mātróḥ
मातॄणाम्
mātṝṇā́m
Locative मातरि
mātári
मात्रोः
mātróḥ
मातृषु
mātṛ́ṣu
Notes
  • ¹Vedic
  • the nom. pl. is used also as acc. pl. in the epics
Derived terms
edit
Descendants
edit

Etymology 2

edit

From the root मा () +‎ -तृ (-tṛ).

Pronunciation

edit

Noun

edit

मातृ (mā́tṛ) stemm

  1. one who measures
  2. one who knows
Declension
edit
Masculine ṛ-stem declension of मातृ (mā́tṛ)
Singular Dual Plural
Nominative माता
mā́tā
मातारौ / मातारा¹
mā́tārau / mā́tārā¹
मातारः
mā́tāraḥ
Vocative मातः
mā́taḥ
मातारौ / मातारा¹
mā́tārau / mā́tārā¹
मातारः
mā́tāraḥ
Accusative मातारम्
mā́tāram
मातारौ / मातारा¹
mā́tārau / mā́tārā¹
मातॄन्
mā́tṝn
Instrumental मात्रा
mā́trā
मातृभ्याम्
mā́tṛbhyām
मातृभिः
mā́tṛbhiḥ
Dative मात्रे
mā́tre
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Ablative मातुः
mā́tuḥ
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Genitive मातुः
mā́tuḥ
मात्रोः
mā́troḥ
मातॄणाम्
mā́tṝṇām
Locative मातरि
mā́tari
मात्रोः
mā́troḥ
मातृषु
mā́tṛṣu
Notes
  • ¹Vedic

References

edit