मातृ

HindiEdit

EtymologyEdit

Learned borrowing from Sanskrit मातृ (mātṛ).

PronunciationEdit

  • (Delhi Hindi) IPA(key): /mɑːt̪ɾ/, [mäːt̪ɾ]

NounEdit

मातृ (mātŕf (Urdu spelling ماتر‎)

  1. (literary, rare, usually used in compounds) mother
    Synonyms: माँ (mā̃), माता (mātā), मादर (mādar)
    Coordinate term: पितृ (pitŕ)

DeclensionEdit

Derived termsEdit

SanskritEdit

Alternative scriptsEdit

PronunciationEdit

Etymology 1Edit

From Proto-Indo-Iranian *máHtā (mother), from Proto-Indo-European *méh₂tēr (mother). Cognate with Avestan 𐬨𐬁𐬙𐬀𐬭(mātar), Old Persian 𐎶𐎠𐎫𐎠 (m-a-t-a /mātā/), Old Armenian մայր (mayr), Ancient Greek μήτηρ (mḗtēr), Old Church Slavonic мати (mati), Latin māter, Old English mōdor (whence English mother).

NounEdit

मातृ or मातृ (mā́tṛ or mātṛ́f

  1. mother
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.55.1:
      सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
      ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
      sastu mātā sastu pitā sastu śvā sastu viśpatiḥ .
      sasantu sarve jñātayaḥ sastvayamabhito janaḥ .
      May the mother sleep, may the father sleep, may the dog and the village chief sleep.
      Let all the kinsmen and all the people who are round about sleep.
DeclensionEdit
Feminine ṛ-stem declension of मातृ (mā́tṛ)
Singular Dual Plural
Nominative माता
mā́tā
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Vocative मातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusative मातरम्
mā́taram
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातॄः
mā́tṝḥ
Instrumental मात्रा
mā́trā
मातृभ्याम्
mā́tṛbhyām
मातृभिः
mā́tṛbhiḥ
Dative मात्रे
mā́tre
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Ablative मातुः
mā́tuḥ
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Genitive मातुः
mā́tuḥ
मात्रोः
mā́troḥ
मातॄणाम्
mā́tṝṇām
Locative मातरि
mā́tari
मात्रोः
mā́troḥ
मातृषु
mā́tṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of मातृ (mātṛ́)
Singular Dual Plural
Nominative माता
mātā́
मातरौ / मातरा¹
mātárau / mātárā¹
मातरः
mātáraḥ
Vocative मातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusative मातरम्
mātáram
मातरौ / मातरा¹
mātárau / mātárā¹
मातॄः
mātṝ́ḥ
Instrumental मात्रा
mātrā́
मातृभ्याम्
mātṛ́bhyām
मातृभिः
mātṛ́bhiḥ
Dative मात्रे
mātré
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Ablative मातुः
mātúḥ
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Genitive मातुः
mātúḥ
मात्रोः
mātróḥ
मातॄणाम्
mātṝṇā́m
Locative मातरि
mātári
मात्रोः
mātróḥ
मातृषु
mātṛ́ṣu
Notes
  • ¹Vedic
Derived termsEdit
DescendantsEdit

Etymology 2Edit

From the root मा () +‎ -तृ (-tṛ).

NounEdit

मातृ (mātṛm

  1. one who measures
  2. one who knows
DeclensionEdit
Masculine ṛ-stem declension of मातृ (mātṛ)
Singular Dual Plural
Nominative माता
mātā
मातारौ / मातारा¹
mātārau / mātārā¹
मातारः
mātāraḥ
Vocative मातः
mātaḥ
मातारौ / मातारा¹
mātārau / mātārā¹
मातारः
mātāraḥ
Accusative मातारम्
mātāram
मातारौ / मातारा¹
mātārau / mātārā¹
मातॄन्
mātṝn
Instrumental मात्रा
mātrā
मातृभ्याम्
mātṛbhyām
मातृभिः
mātṛbhiḥ
Dative मात्रे
mātre
मातृभ्याम्
mātṛbhyām
मातृभ्यः
mātṛbhyaḥ
Ablative मातुः
mātuḥ
मातृभ्याम्
mātṛbhyām
मातृभ्यः
mātṛbhyaḥ
Genitive मातुः
mātuḥ
मात्रोः
mātroḥ
मातॄणाम्
mātṝṇām
Locative मातरि
mātari
मात्रोः
mātroḥ
मातृषु
mātṛṣu
Notes
  • ¹Vedic

ReferencesEdit