रक्षस्

Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *(H)ráćšas, from Proto-Indo-European *h₂rétḱ-os (destruction). Cognate with Avestan 𐬭𐬀𐬱𐬀𐬵 (rašah).

Folk etymologies in Hindu texts attempt to tie the sense "demon" to the root रक्ष् (rakṣ, to protect), as demons are supposed to be warded off using religious incantations or rituals.

Pronunciation

edit

Noun

edit

रक्षस् (rákṣas) stemn

  1. harm, injury, damage

Declension

edit
Neuter as-stem declension of रक्षस् (rákṣas)
Singular Dual Plural
Nominative रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
Vocative रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
Accusative रक्षः
rákṣaḥ
रक्षसी
rákṣasī
रक्षांसि
rákṣāṃsi
Instrumental रक्षसा
rákṣasā
रक्षोभ्याम्
rákṣobhyām
रक्षोभिः
rákṣobhiḥ
Dative रक्षसे
rákṣase
रक्षोभ्याम्
rákṣobhyām
रक्षोभ्यः
rákṣobhyaḥ
Ablative रक्षसः
rákṣasaḥ
रक्षोभ्याम्
rákṣobhyām
रक्षोभ्यः
rákṣobhyaḥ
Genitive रक्षसः
rákṣasaḥ
रक्षसोः
rákṣasoḥ
रक्षसाम्
rákṣasām
Locative रक्षसि
rákṣasi
रक्षसोः
rákṣasoḥ
रक्षःसु
rákṣaḥsu

Descendants

edit
  • Pali: rakkha

Noun

edit

रक्षस् (rákṣas or rakṣás) stemm or n

  1. an evil being; a demon, fiend, monster
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.2:
      वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
      vi vṛkṣānhantyuta hanti rakṣaso viśvaṃ bibhāya bhuvanaṃ mahāvadhāt.
      He smites the trees apart, he slays the demons: all life fears him who wields the mighty weapon.

Declension

edit
Masculine as-stem declension of रक्षस् (rakṣás)
Singular Dual Plural
Nominative रक्षाः
rakṣā́ḥ
रक्षसौ / रक्षसा¹
rakṣásau / rakṣásā¹
रक्षसः / रक्षाः¹
rakṣásaḥ / rakṣā́ḥ¹
Vocative रक्षः
rákṣaḥ
रक्षसौ / रक्षसा¹
rákṣasau / rákṣasā¹
रक्षसः / रक्षाः¹
rákṣasaḥ / rákṣāḥ¹
Accusative रक्षसम् / रक्षाम्¹
rakṣásam / rakṣā́m¹
रक्षसौ / रक्षसा¹
rakṣásau / rakṣásā¹
रक्षसः / रक्षाः¹
rakṣásaḥ / rakṣā́ḥ¹
Instrumental रक्षसा
rakṣásā
रक्षोभ्याम्
rakṣóbhyām
रक्षोभिः
rakṣóbhiḥ
Dative रक्षसे
rakṣáse
रक्षोभ्याम्
rakṣóbhyām
रक्षोभ्यः
rakṣóbhyaḥ
Ablative रक्षसः
rakṣásaḥ
रक्षोभ्याम्
rakṣóbhyām
रक्षोभ्यः
rakṣóbhyaḥ
Genitive रक्षसः
rakṣásaḥ
रक्षसोः
rakṣásoḥ
रक्षसाम्
rakṣásām
Locative रक्षसि
rakṣási
रक्षसोः
rakṣásoḥ
रक्षःसु
rakṣáḥsu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit