राक्षस

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit राक्षस (rākṣasa). Doublet of राखस (rākhas), a tadbhava.

Pronunciation

edit

Noun

edit

राक्षस (rākṣasm (Urdu spelling راکھشس)

  1. (Hinduism) a demon, a malignant deity at war with the gods in Hindu mythology; a rakshasa

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of रक्षस् (rakṣas, demon, fiend).

Pronunciation

edit

Adjective

edit

राक्षस (rākṣasá) stem

  1. pertaining to, characteristic of, or produced by a demon, demoniacal

Declension

edit
Masculine a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसः
rākṣasáḥ
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसाः / राक्षसासः¹
rākṣasā́ḥ / rākṣasā́saḥ¹
Vocative राक्षस
rā́kṣasa
राक्षसौ / राक्षसा¹
rā́kṣasau / rā́kṣasā¹
राक्षसाः / राक्षसासः¹
rā́kṣasāḥ / rā́kṣasāsaḥ¹
Accusative राक्षसम्
rākṣasám
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसान्
rākṣasā́n
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of राक्षसी (rākṣasī́)
Singular Dual Plural
Nominative राक्षसी
rākṣasī́
राक्षस्यौ / राक्षसी¹
rākṣasyaù / rākṣasī́¹
राक्षस्यः / राक्षसीः¹
rākṣasyàḥ / rākṣasī́ḥ¹
Vocative राक्षसि
rā́kṣasi
राक्षस्यौ / राक्षसी¹
rā́kṣasyau / rā́kṣasī¹
राक्षस्यः / राक्षसीः¹
rā́kṣasyaḥ / rā́kṣasīḥ¹
Accusative राक्षसीम्
rākṣasī́m
राक्षस्यौ / राक्षसी¹
rākṣasyaù / rākṣasī́¹
राक्षसीः
rākṣasī́ḥ
Instrumental राक्षस्या
rākṣasyā́
राक्षसीभ्याम्
rākṣasī́bhyām
राक्षसीभिः
rākṣasī́bhiḥ
Dative राक्षस्यै
rākṣasyaí
राक्षसीभ्याम्
rākṣasī́bhyām
राक्षसीभ्यः
rākṣasī́bhyaḥ
Ablative राक्षस्याः / राक्षस्यै²
rākṣasyā́ḥ / rākṣasyaí²
राक्षसीभ्याम्
rākṣasī́bhyām
राक्षसीभ्यः
rākṣasī́bhyaḥ
Genitive राक्षस्याः / राक्षस्यै²
rākṣasyā́ḥ / rākṣasyaí²
राक्षस्योः
rākṣasyóḥ
राक्षसीनाम्
rākṣasī́nām
Locative राक्षस्याम्
rākṣasyā́m
राक्षस्योः
rākṣasyóḥ
राक्षसीषु
rākṣasī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Vocative राक्षस
rā́kṣasa
राक्षसे
rā́kṣase
राक्षसानि / राक्षसा¹
rā́kṣasāni / rā́kṣasā¹
Accusative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic

Noun

edit

राक्षस (rākṣasa) stemm

  1. a demon in general, an evil or malignant demon

Declension

edit
Masculine a-stem declension of राक्षस (rākṣasa)
Singular Dual Plural
Nominative राक्षसः
rākṣasaḥ
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Vocative राक्षस
rākṣasa
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Accusative राक्षसम्
rākṣasam
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसान्
rākṣasān
Instrumental राक्षसेन
rākṣasena
राक्षसाभ्याम्
rākṣasābhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaiḥ / rākṣasebhiḥ¹
Dative राक्षसाय
rākṣasāya
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Ablative राक्षसात्
rākṣasāt
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Genitive राक्षसस्य
rākṣasasya
राक्षसयोः
rākṣasayoḥ
राक्षसानाम्
rākṣasānām
Locative राक्षसे
rākṣase
राक्षसयोः
rākṣasayoḥ
राक्षसेषु
rākṣaseṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

References

edit