Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit राक्षस (rākṣasa). Doublet of राखस (rākhas), a tadbhava.

Pronunciation

edit
  • (Delhi) IPA(key): /ɾɑːk.ʂəs/, [ɾäːk.ʃɐs]

Noun

edit

राक्षस (rākṣasm (Urdu spelling راکھشس)

  1. (Hinduism) a demon, a malignant deity at war with the gods in Hindu mythology; a rakshasa

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of रक्षस् (rakṣas, demon, fiend).

Pronunciation

edit

Adjective

edit

राक्षस (rākṣasá) stem

  1. pertaining to, characteristic of, or produced by a demon, demoniacal

Declension

edit
Masculine a-stem declension of राक्षस
singular dual plural
nominative राक्षसः (rākṣasáḥ) राक्षसौ (rākṣasaú)
राक्षसा¹ (rākṣasā́¹)
राक्षसाः (rākṣasā́ḥ)
राक्षसासः¹ (rākṣasā́saḥ¹)
vocative राक्षस (rā́kṣasa) राक्षसौ (rā́kṣasau)
राक्षसा¹ (rā́kṣasā¹)
राक्षसाः (rā́kṣasāḥ)
राक्षसासः¹ (rā́kṣasāsaḥ¹)
accusative राक्षसम् (rākṣasám) राक्षसौ (rākṣasaú)
राक्षसा¹ (rākṣasā́¹)
राक्षसान् (rākṣasā́n)
instrumental राक्षसेन (rākṣaséna) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसैः (rākṣasaíḥ)
राक्षसेभिः¹ (rākṣasébhiḥ¹)
dative राक्षसाय (rākṣasā́ya) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसेभ्यः (rākṣasébhyaḥ)
ablative राक्षसात् (rākṣasā́t) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसेभ्यः (rākṣasébhyaḥ)
genitive राक्षसस्य (rākṣasásya) राक्षसयोः (rākṣasáyoḥ) राक्षसानाम् (rākṣasā́nām)
locative राक्षसे (rākṣasé) राक्षसयोः (rākṣasáyoḥ) राक्षसेषु (rākṣaséṣu)
  • ¹Vedic
Feminine ī-stem declension of राक्षसी
singular dual plural
nominative राक्षसी (rākṣasī́) राक्षस्यौ (rākṣasyaù)
राक्षसी¹ (rākṣasī́¹)
राक्षस्यः (rākṣasyàḥ)
राक्षसीः¹ (rākṣasī́ḥ¹)
vocative राक्षसि (rā́kṣasi) राक्षस्यौ (rā́kṣasyau)
राक्षसी¹ (rā́kṣasī¹)
राक्षस्यः (rā́kṣasyaḥ)
राक्षसीः¹ (rā́kṣasīḥ¹)
accusative राक्षसीम् (rākṣasī́m) राक्षस्यौ (rākṣasyaù)
राक्षसी¹ (rākṣasī́¹)
राक्षसीः (rākṣasī́ḥ)
instrumental राक्षस्या (rākṣasyā́) राक्षसीभ्याम् (rākṣasī́bhyām) राक्षसीभिः (rākṣasī́bhiḥ)
dative राक्षस्यै (rākṣasyaí) राक्षसीभ्याम् (rākṣasī́bhyām) राक्षसीभ्यः (rākṣasī́bhyaḥ)
ablative राक्षस्याः (rākṣasyā́ḥ)
राक्षस्यै² (rākṣasyaí²)
राक्षसीभ्याम् (rākṣasī́bhyām) राक्षसीभ्यः (rākṣasī́bhyaḥ)
genitive राक्षस्याः (rākṣasyā́ḥ)
राक्षस्यै² (rākṣasyaí²)
राक्षस्योः (rākṣasyóḥ) राक्षसीनाम् (rākṣasī́nām)
locative राक्षस्याम् (rākṣasyā́m) राक्षस्योः (rākṣasyóḥ) राक्षसीषु (rākṣasī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राक्षस
singular dual plural
nominative राक्षसम् (rākṣasám) राक्षसे (rākṣasé) राक्षसानि (rākṣasā́ni)
राक्षसा¹ (rākṣasā́¹)
vocative राक्षस (rā́kṣasa) राक्षसे (rā́kṣase) राक्षसानि (rā́kṣasāni)
राक्षसा¹ (rā́kṣasā¹)
accusative राक्षसम् (rākṣasám) राक्षसे (rākṣasé) राक्षसानि (rākṣasā́ni)
राक्षसा¹ (rākṣasā́¹)
instrumental राक्षसेन (rākṣaséna) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसैः (rākṣasaíḥ)
राक्षसेभिः¹ (rākṣasébhiḥ¹)
dative राक्षसाय (rākṣasā́ya) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसेभ्यः (rākṣasébhyaḥ)
ablative राक्षसात् (rākṣasā́t) राक्षसाभ्याम् (rākṣasā́bhyām) राक्षसेभ्यः (rākṣasébhyaḥ)
genitive राक्षसस्य (rākṣasásya) राक्षसयोः (rākṣasáyoḥ) राक्षसानाम् (rākṣasā́nām)
locative राक्षसे (rākṣasé) राक्षसयोः (rākṣasáyoḥ) राक्षसेषु (rākṣaséṣu)
  • ¹Vedic

Noun

edit

राक्षस (rākṣasa) stemm

  1. a demon in general, an evil or malignant demon

Declension

edit
Masculine a-stem declension of राक्षस
singular dual plural
nominative राक्षसः (rākṣasaḥ) राक्षसौ (rākṣasau)
राक्षसा¹ (rākṣasā¹)
राक्षसाः (rākṣasāḥ)
राक्षसासः¹ (rākṣasāsaḥ¹)
vocative राक्षस (rākṣasa) राक्षसौ (rākṣasau)
राक्षसा¹ (rākṣasā¹)
राक्षसाः (rākṣasāḥ)
राक्षसासः¹ (rākṣasāsaḥ¹)
accusative राक्षसम् (rākṣasam) राक्षसौ (rākṣasau)
राक्षसा¹ (rākṣasā¹)
राक्षसान् (rākṣasān)
instrumental राक्षसेन (rākṣasena) राक्षसाभ्याम् (rākṣasābhyām) राक्षसैः (rākṣasaiḥ)
राक्षसेभिः¹ (rākṣasebhiḥ¹)
dative राक्षसाय (rākṣasāya) राक्षसाभ्याम् (rākṣasābhyām) राक्षसेभ्यः (rākṣasebhyaḥ)
ablative राक्षसात् (rākṣasāt) राक्षसाभ्याम् (rākṣasābhyām) राक्षसेभ्यः (rākṣasebhyaḥ)
genitive राक्षसस्य (rākṣasasya) राक्षसयोः (rākṣasayoḥ) राक्षसानाम् (rākṣasānām)
locative राक्षसे (rākṣase) राक्षसयोः (rākṣasayoḥ) राक्षसेषु (rākṣaseṣu)
  • ¹Vedic

Derived terms

edit

Descendants

edit

References

edit