Hindi

edit

Etymology

edit

Borrowed from Sanskrit वानर (vānara). Doublet of बंदर (bandar).

Pronunciation

edit

Noun

edit

वानर (vānarm (Urdu spelling وانر)

  1. monkey, ape, primate
    Synonym: बंदर (bandar)

Declension

edit

Hypernyms

edit

References

edit
  • Turner, Ralph Lilley (1969–1985) “vānara”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Marathi

edit
 
Marathi Wikipedia has an article on:
Wikipedia mr

Etymology

edit
नपुसकलिंग (napusakliṅga): वानर n (vānar)
स्त्रीलिंग (strīliṅga): वानरी f (vānrī)

Borrowed from Sanskrit वानर (vānara).

Pronunciation

edit

Noun

edit

वानर (vānarn

  1. monkey, baboon
    Synonym: माकड (mākaḍ) (more common)

See also

edit

References

edit

Pali

edit

Alternative forms

edit

Noun

edit

वानर m

  1. Devanagari script form of vānara (monkey)

Declension

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

Unknown; possibly from वन (vána, forest) +‎ नर (nára, man). Monier considers it to be a vṛddhi derivative of वनर (vanara, (something) relating to forest), from वन (vána, forest) +‎ -र (-ra, adjectival suffix). Cognate with Pashto ونهنر (wëna-nar, "woodsman").

Pronunciation

edit

Noun

edit

वानर (vānara) stemm

  1. monkey; any such ape
    • c. 400 BCE, Mahābhārata 1.60.7:
      राक्षसास्तु पुलस्तयस्य वानरा किंनरास्तथा।
      यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः।
      पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥
      rākṣasāstu pulastayasya vānarā kiṃnarāstathā.
      yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ.
      pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā.
    • c. 800 CE – 1100, Agni Purāṇa 8.8:
      इत्युक्तवा स गतो रामं नत्वोवाच हरीश्वरः।
      आनीता वानराः सर्वे सीतायाश च गवेषणे॥
      ityuktavā sa gato rāmaṃ natvovāca harīśvaraḥ.
      ānītā vānarāḥ sarve sītāyāśa ca gaveṣaṇe.

Declension

edit
Masculine a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरः
vānaraḥ
वानरौ / वानरा¹
vānarau / vānarā¹
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Vocative वानर
vānara
वानरौ / वानरा¹
vānarau / vānarā¹
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Accusative वानरम्
vānaram
वानरौ / वानरा¹
vānarau / vānarā¹
वानरान्
vānarān
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic

Adjective

edit

वानर (vānara) stem

  1. belonging to an ape or monkey, monkey-like

Declension

edit
Masculine a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरः
vānaraḥ
वानरौ / वानरा¹
vānarau / vānarā¹
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Vocative वानर
vānara
वानरौ / वानरा¹
vānarau / vānarā¹
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Accusative वानरम्
vānaram
वानरौ / वानरा¹
vānarau / vānarā¹
वानरान्
vānarān
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वानरा (vānarā)
Singular Dual Plural
Nominative वानरा
vānarā
वानरे
vānare
वानराः
vānarāḥ
Vocative वानरे
vānare
वानरे
vānare
वानराः
vānarāḥ
Accusative वानराम्
vānarām
वानरे
vānare
वानराः
vānarāḥ
Instrumental वानरया / वानरा¹
vānarayā / vānarā¹
वानराभ्याम्
vānarābhyām
वानराभिः
vānarābhiḥ
Dative वानरायै
vānarāyai
वानराभ्याम्
vānarābhyām
वानराभ्यः
vānarābhyaḥ
Ablative वानरायाः / वानरायै²
vānarāyāḥ / vānarāyai²
वानराभ्याम्
vānarābhyām
वानराभ्यः
vānarābhyaḥ
Genitive वानरायाः / वानरायै²
vānarāyāḥ / vānarāyai²
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरायाम्
vānarāyām
वानरयोः
vānarayoḥ
वानरासु
vānarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरम्
vānaram
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Vocative वानर
vānara
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Accusative वानरम्
vānaram
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic

Descendants

edit