Hindi edit

Etymology edit

Borrowed from Sanskrit वित्त (vitta).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪt̪t̪/, [ʋɪt̪(ː)]

Noun edit

वित्त (vittm

  1. finance, commerce
  2. wealth, money
  3. (used attributively) financial, fiscal
    वित्त वर्षvitt varṣfinancial year

Declension edit

Sanskrit edit

Pronunciation edit

Adjective edit

वित्त (vittá) stem

  1. found, acquired, gained, obtained, possessed
  2. known, understood
  3. celebrated, notorious, famous for

Declension edit

Masculine a-stem declension of वित्त (vittá)
Singular Dual Plural
Nominative वित्तः
vittáḥ
वित्तौ / वित्ता¹
vittaú / vittā́¹
वित्ताः / वित्तासः¹
vittā́ḥ / vittā́saḥ¹
Vocative वित्त
vítta
वित्तौ / वित्ता¹
víttau / víttā¹
वित्ताः / वित्तासः¹
víttāḥ / víttāsaḥ¹
Accusative वित्तम्
vittám
वित्तौ / वित्ता¹
vittaú / vittā́¹
वित्तान्
vittā́n
Instrumental वित्तेन
vitténa
वित्ताभ्याम्
vittā́bhyām
वित्तैः / वित्तेभिः¹
vittaíḥ / vittébhiḥ¹
Dative वित्ताय
vittā́ya
वित्ताभ्याम्
vittā́bhyām
वित्तेभ्यः
vittébhyaḥ
Ablative वित्तात्
vittā́t
वित्ताभ्याम्
vittā́bhyām
वित्तेभ्यः
vittébhyaḥ
Genitive वित्तस्य
vittásya
वित्तयोः
vittáyoḥ
वित्तानाम्
vittā́nām
Locative वित्ते
vitté
वित्तयोः
vittáyoḥ
वित्तेषु
vittéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वित्ता (vittā́)
Singular Dual Plural
Nominative वित्ता
vittā́
वित्ते
vitté
वित्ताः
vittā́ḥ
Vocative वित्ते
vítte
वित्ते
vítte
वित्ताः
víttāḥ
Accusative वित्ताम्
vittā́m
वित्ते
vitté
वित्ताः
vittā́ḥ
Instrumental वित्तया / वित्ता¹
vittáyā / vittā́¹
वित्ताभ्याम्
vittā́bhyām
वित्ताभिः
vittā́bhiḥ
Dative वित्तायै
vittā́yai
वित्ताभ्याम्
vittā́bhyām
वित्ताभ्यः
vittā́bhyaḥ
Ablative वित्तायाः / वित्तायै²
vittā́yāḥ / vittā́yai²
वित्ताभ्याम्
vittā́bhyām
वित्ताभ्यः
vittā́bhyaḥ
Genitive वित्तायाः / वित्तायै²
vittā́yāḥ / vittā́yai²
वित्तयोः
vittáyoḥ
वित्तानाम्
vittā́nām
Locative वित्तायाम्
vittā́yām
वित्तयोः
vittáyoḥ
वित्तासु
vittā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वित्त (vittá)
Singular Dual Plural
Nominative वित्तम्
vittám
वित्ते
vitté
वित्तानि / वित्ता¹
vittā́ni / vittā́¹
Vocative वित्त
vítta
वित्ते
vítte
वित्तानि / वित्ता¹
víttāni / víttā¹
Accusative वित्तम्
vittám
वित्ते
vitté
वित्तानि / वित्ता¹
vittā́ni / vittā́¹
Instrumental वित्तेन
vitténa
वित्ताभ्याम्
vittā́bhyām
वित्तैः / वित्तेभिः¹
vittaíḥ / vittébhiḥ¹
Dative वित्ताय
vittā́ya
वित्ताभ्याम्
vittā́bhyām
वित्तेभ्यः
vittébhyaḥ
Ablative वित्तात्
vittā́t
वित्ताभ्याम्
vittā́bhyām
वित्तेभ्यः
vittébhyaḥ
Genitive वित्तस्य
vittásya
वित्तयोः
vittáyoḥ
वित्तानाम्
vittā́nām
Locative वित्ते
vitté
वित्तयोः
vittáyoḥ
वित्तेषु
vittéṣu
Notes
  • ¹Vedic