See also: विष

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Probably later form of वृषन् (vṛ́ṣan).

Pronunciation

edit

Noun

edit

वृष (vṛ́ṣa) stemm

  1. man, male, husband
  2. the male of any animal
  3. bull (in older language only)
  4. the zodiacal sign Taurus
  5. a strong or potent man (one of the four classes into which men are divided in erotic works.)
  6. the chief of a class or anything the most excellent or preeminent or best of its kind
  7. water
  8. mouse, rat (compare वृश (vṛ́śa) and वृषदंश (vṛṣadaṃśa))
  9. enemy

Declension

edit
Masculine a-stem declension of वृष (vṛ́ṣa)
Singular Dual Plural
Nominative वृषः
vṛ́ṣaḥ
वृषौ / वृषा¹
vṛ́ṣau / vṛ́ṣā¹
वृषाः / वृषासः¹
vṛ́ṣāḥ / vṛ́ṣāsaḥ¹
Vocative वृष
vṛ́ṣa
वृषौ / वृषा¹
vṛ́ṣau / vṛ́ṣā¹
वृषाः / वृषासः¹
vṛ́ṣāḥ / vṛ́ṣāsaḥ¹
Accusative वृषम्
vṛ́ṣam
वृषौ / वृषा¹
vṛ́ṣau / vṛ́ṣā¹
वृषान्
vṛ́ṣān
Instrumental वृषेण
vṛ́ṣeṇa
वृषाभ्याम्
vṛ́ṣābhyām
वृषैः / वृषेभिः¹
vṛ́ṣaiḥ / vṛ́ṣebhiḥ¹
Dative वृषाय
vṛ́ṣāya
वृषाभ्याम्
vṛ́ṣābhyām
वृषेभ्यः
vṛ́ṣebhyaḥ
Ablative वृषात्
vṛ́ṣāt
वृषाभ्याम्
vṛ́ṣābhyām
वृषेभ्यः
vṛ́ṣebhyaḥ
Genitive वृषस्य
vṛ́ṣasya
वृषयोः
vṛ́ṣayoḥ
वृषाणाम्
vṛ́ṣāṇām
Locative वृषे
vṛ́ṣe
वृषयोः
vṛ́ṣayoḥ
वृषेषु
vṛ́ṣeṣu
Notes
  • ¹Vedic

Noun

edit

वृष (vṛ́ṣa) stemn

  1. a woman's apartment
  2. myrobalan
  3. a peacock's plumage or tail

Declension

edit
Neuter a-stem declension of वृष (vṛ́ṣa)
Singular Dual Plural
Nominative वृषम्
vṛ́ṣam
वृषे
vṛ́ṣe
वृषाणि / वृषा¹
vṛ́ṣāṇi / vṛ́ṣā¹
Vocative वृष
vṛ́ṣa
वृषे
vṛ́ṣe
वृषाणि / वृषा¹
vṛ́ṣāṇi / vṛ́ṣā¹
Accusative वृषम्
vṛ́ṣam
वृषे
vṛ́ṣe
वृषाणि / वृषा¹
vṛ́ṣāṇi / vṛ́ṣā¹
Instrumental वृषेण
vṛ́ṣeṇa
वृषाभ्याम्
vṛ́ṣābhyām
वृषैः / वृषेभिः¹
vṛ́ṣaiḥ / vṛ́ṣebhiḥ¹
Dative वृषाय
vṛ́ṣāya
वृषाभ्याम्
vṛ́ṣābhyām
वृषेभ्यः
vṛ́ṣebhyaḥ
Ablative वृषात्
vṛ́ṣāt
वृषाभ्याम्
vṛ́ṣābhyām
वृषेभ्यः
vṛ́ṣebhyaḥ
Genitive वृषस्य
vṛ́ṣasya
वृषयोः
vṛ́ṣayoḥ
वृषाणाम्
vṛ́ṣāṇām
Locative वृषे
vṛ́ṣe
वृषयोः
vṛ́ṣayoḥ
वृषेषु
vṛ́ṣeṣu
Notes
  • ¹Vedic

References

edit