Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *wŕ̥ṣā, from Proto-Indo-Iranian *wŕ̥šā, from Proto-Indo-European *wŕ̥sēn (male, manly). Cognate with Ancient Greek ἄρσην (ársēn, male), Middle Persian [script needed] (aršan), Old Armenian առն (aṙn, ram). Related to ऋषभ (ṛṣabhá, bull).

Pronunciation

edit

Adjective

edit

वृषन् (vṛ́ṣan) stem

  1. manly, powerful, strong, mighty, great

Declension

edit
Masculine an-stem declension of वृषन् (vṛ́ṣan)
Singular Dual Plural
Nominative वृषा
vṛ́ṣā
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृषाणः
vṛ́ṣāṇaḥ
Vocative वृषन्
vṛ́ṣan
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृषाणः
vṛ́ṣāṇaḥ
Accusative वृषाणम्
vṛ́ṣāṇam
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृष्णः
vṛ́ṣṇaḥ
Instrumental वृष्णा
vṛ́ṣṇā
वृषभ्याम्
vṛ́ṣabhyām
वृषभिः
vṛ́ṣabhiḥ
Dative वृष्णे
vṛ́ṣṇe
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Ablative वृष्णः
vṛ́ṣṇaḥ
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Genitive वृष्णः
vṛ́ṣṇaḥ
वृष्णोः
vṛ́ṣṇoḥ
वृष्णाम्
vṛ́ṣṇām
Locative वृष्णि / वृषणि / वृषन्¹
vṛ́ṣṇi / vṛ́ṣaṇi / vṛ́ṣan¹
वृष्णोः
vṛ́ṣṇoḥ
वृषसु
vṛ́ṣasu
Notes
  • ¹Vedic
Feminine i-stem declension of वृषि (vṛ́ṣi)
Singular Dual Plural
Nominative वृषिः
vṛ́ṣiḥ
वृषी
vṛ́ṣī
वृषयः
vṛ́ṣayaḥ
Vocative वृषे
vṛ́ṣe
वृषी
vṛ́ṣī
वृषयः
vṛ́ṣayaḥ
Accusative वृषिम्
vṛ́ṣim
वृषी
vṛ́ṣī
वृषीः
vṛ́ṣīḥ
Instrumental वृष्या / वृषी¹
vṛ́ṣyā / vṛ́ṣī¹
वृषिभ्याम्
vṛ́ṣibhyām
वृषिभिः
vṛ́ṣibhiḥ
Dative वृषये / वृष्यै² / वृषी¹
vṛ́ṣaye / vṛ́ṣyai² / vṛ́ṣī¹
वृषिभ्याम्
vṛ́ṣibhyām
वृषिभ्यः
vṛ́ṣibhyaḥ
Ablative वृषेः / वृष्याः² / वृष्यै³
vṛ́ṣeḥ / vṛ́ṣyāḥ² / vṛ́ṣyai³
वृषिभ्याम्
vṛ́ṣibhyām
वृषिभ्यः
vṛ́ṣibhyaḥ
Genitive वृषेः / वृष्याः² / वृष्यै³
vṛ́ṣeḥ / vṛ́ṣyāḥ² / vṛ́ṣyai³
वृष्योः
vṛ́ṣyoḥ
वृषीणाम्
vṛ́ṣīṇām
Locative वृषौ / वृष्याम्² / वृषा¹
vṛ́ṣau / vṛ́ṣyām² / vṛ́ṣā¹
वृष्योः
vṛ́ṣyoḥ
वृषिषु
vṛ́ṣiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter an-stem declension of वृषन् (vṛ́ṣan)
Singular Dual Plural
Nominative वृष
vṛ́ṣa
वृष्णी / वृषणी
vṛ́ṣṇī / vṛ́ṣaṇī
वृषाणि / वृष¹ / वृषा¹
vṛ́ṣāṇi / vṛ́ṣa¹ / vṛ́ṣā¹
Vocative वृषन् / वृष
vṛ́ṣan / vṛ́ṣa
वृष्णी / वृषणी
vṛ́ṣṇī / vṛ́ṣaṇī
वृषाणि / वृष¹ / वृषा¹
vṛ́ṣāṇi / vṛ́ṣa¹ / vṛ́ṣā¹
Accusative वृष
vṛ́ṣa
वृष्णी / वृषणी
vṛ́ṣṇī / vṛ́ṣaṇī
वृषाणि / वृष¹ / वृषा¹
vṛ́ṣāṇi / vṛ́ṣa¹ / vṛ́ṣā¹
Instrumental वृष्णा
vṛ́ṣṇā
वृषभ्याम्
vṛ́ṣabhyām
वृषभिः
vṛ́ṣabhiḥ
Dative वृष्णे
vṛ́ṣṇe
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Ablative वृष्णः
vṛ́ṣṇaḥ
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Genitive वृष्णः
vṛ́ṣṇaḥ
वृष्णोः
vṛ́ṣṇoḥ
वृष्णाम्
vṛ́ṣṇām
Locative वृष्णि / वृषणि / वृषन्¹
vṛ́ṣṇi / vṛ́ṣaṇi / vṛ́ṣan¹
वृष्णोः
vṛ́ṣṇoḥ
वृषसु
vṛ́ṣasu
Notes
  • ¹Vedic

Noun

edit

वृषन् (vṛ́ṣan) stemm

  1. man, male, any male animal, a bull, stallion etc.
  2. epithet of various gods

Declension

edit
Masculine an-stem declension of वृषन् (vṛ́ṣan)
Singular Dual Plural
Nominative वृषा
vṛ́ṣā
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृषाणः
vṛ́ṣāṇaḥ
Vocative वृषन्
vṛ́ṣan
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृषाणः
vṛ́ṣāṇaḥ
Accusative वृषाणम्
vṛ́ṣāṇam
वृषाणौ / वृषाणा¹
vṛ́ṣāṇau / vṛ́ṣāṇā¹
वृष्णः
vṛ́ṣṇaḥ
Instrumental वृष्णा
vṛ́ṣṇā
वृषभ्याम्
vṛ́ṣabhyām
वृषभिः
vṛ́ṣabhiḥ
Dative वृष्णे
vṛ́ṣṇe
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Ablative वृष्णः
vṛ́ṣṇaḥ
वृषभ्याम्
vṛ́ṣabhyām
वृषभ्यः
vṛ́ṣabhyaḥ
Genitive वृष्णः
vṛ́ṣṇaḥ
वृष्णोः
vṛ́ṣṇoḥ
वृष्णाम्
vṛ́ṣṇām
Locative वृष्णि / वृषणि / वृषन्¹
vṛ́ṣṇi / vṛ́ṣaṇi / vṛ́ṣan¹
वृष्णोः
vṛ́ṣṇoḥ
वृषसु
vṛ́ṣasu
Notes
  • ¹Vedic

References

edit