सम्प्रदाय

Sanskrit edit

Alternative scripts edit

Etymology edit

सम्- (sam-, with, together, syn-) +‎ प्रदाय (pradāya, a present).

Pronunciation edit

Noun edit

सम्प्रदाय (sampradāya) stemm

  1. a bestower, presenter
  2. tradition, established doctrine transmitted from one teacher to another, traditional belief or usage
  3. any peculiar or sectarian system of religious teaching, sect

Declension edit

Masculine a-stem declension of सम्प्रदाय (sampradāya)
Singular Dual Plural
Nominative सम्प्रदायः
sampradāyaḥ
सम्प्रदायौ / सम्प्रदाया¹
sampradāyau / sampradāyā¹
सम्प्रदायाः / सम्प्रदायासः¹
sampradāyāḥ / sampradāyāsaḥ¹
Vocative सम्प्रदाय
sampradāya
सम्प्रदायौ / सम्प्रदाया¹
sampradāyau / sampradāyā¹
सम्प्रदायाः / सम्प्रदायासः¹
sampradāyāḥ / sampradāyāsaḥ¹
Accusative सम्प्रदायम्
sampradāyam
सम्प्रदायौ / सम्प्रदाया¹
sampradāyau / sampradāyā¹
सम्प्रदायान्
sampradāyān
Instrumental सम्प्रदायेन
sampradāyena
सम्प्रदायाभ्याम्
sampradāyābhyām
सम्प्रदायैः / सम्प्रदायेभिः¹
sampradāyaiḥ / sampradāyebhiḥ¹
Dative सम्प्रदायाय
sampradāyāya
सम्प्रदायाभ्याम्
sampradāyābhyām
सम्प्रदायेभ्यः
sampradāyebhyaḥ
Ablative सम्प्रदायात्
sampradāyāt
सम्प्रदायाभ्याम्
sampradāyābhyām
सम्प्रदायेभ्यः
sampradāyebhyaḥ
Genitive सम्प्रदायस्य
sampradāyasya
सम्प्रदाययोः
sampradāyayoḥ
सम्प्रदायानाम्
sampradāyānām
Locative सम्प्रदाये
sampradāye
सम्प्रदाययोः
sampradāyayoḥ
सम्प्रदायेषु
sampradāyeṣu
Notes
  • ¹Vedic

References edit