Hindi

edit

Alternative forms

edit

Etymology

edit

Borrowed from Sanskrit सहस्र (sahasra). Doublet of हज़ार (hazār).

Pronunciation

edit

Numeral

edit

सहस्र (sahasram (Urdu spelling سہسر) (cardinal)

  1. (formal) thousand
    Synonym: हज़ार (hazār)

Declension

edit

Sanskrit

edit
Sanskrit numbers (edit)
 ←  1  ←  100 १०००
1,000
10,000  →  1,000,000 (106)  → [a], [b]
    Cardinal: सहस्र (sahasra)

Alternative scripts

edit

Etymology

edit

    From Proto-Indo-Aryan *saźʰásram, from Proto-Indo-Iranian *saȷ́ʰásram (thousand), from Proto-Indo-European *sm̥-ǵʰéslom, from *ǵʰéslom. Cognate with Avestan 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra), Persian هزار (hezâr), Ancient Greek χίλιοι (khílioi), Latin mīlle.

    Pronunciation

    edit

    Numeral

    edit

    सहस्र (sahásran (rarely m)

    1. a thousand
      • c. 1700 BCE – 1200 BCE, Ṛgveda 10.62.8:
        प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु।
        यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते॥
        prá nūnáṃ jāyatāmayáṃ mánustókmeva rohatu.
        yáḥ sahásraṃ śatā́śvaṃ sadyó dānā́ya máṃhate.
        May this Manu (Sāvarṇi) quickly be born, may he increase like (well- watered) seed, who sends meat once a thousand and a hundred horses for a present.

    Declension

    edit
    Neuter a-stem declension of सहस्र (sahasra)
    Singular Dual Plural
    Nominative सहस्रम्
    sahasram
    सहस्रे
    sahasre
    सहस्राणि / सहस्रा¹
    sahasrāṇi / sahasrā¹
    Vocative सहस्र
    sahasra
    सहस्रे
    sahasre
    सहस्राणि / सहस्रा¹
    sahasrāṇi / sahasrā¹
    Accusative सहस्रम्
    sahasram
    सहस्रे
    sahasre
    सहस्राणि / सहस्रा¹
    sahasrāṇi / sahasrā¹
    Instrumental सहस्रेण
    sahasreṇa
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रैः / सहस्रेभिः¹
    sahasraiḥ / sahasrebhiḥ¹
    Dative सहस्राय
    sahasrāya
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रेभ्यः
    sahasrebhyaḥ
    Ablative सहस्रात्
    sahasrāt
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रेभ्यः
    sahasrebhyaḥ
    Genitive सहस्रस्य
    sahasrasya
    सहस्रयोः
    sahasrayoḥ
    सहस्राणाम्
    sahasrāṇām
    Locative सहस्रे
    sahasre
    सहस्रयोः
    sahasrayoḥ
    सहस्रेषु
    sahasreṣu
    Notes
    • ¹Vedic
    Masculine a-stem declension of सहस्र (sahasra)
    Singular Dual Plural
    Nominative सहस्रः
    sahasraḥ
    सहस्रौ / सहस्रा¹
    sahasrau / sahasrā¹
    सहस्राः / सहस्रासः¹
    sahasrāḥ / sahasrāsaḥ¹
    Vocative सहस्र
    sahasra
    सहस्रौ / सहस्रा¹
    sahasrau / sahasrā¹
    सहस्राः / सहस्रासः¹
    sahasrāḥ / sahasrāsaḥ¹
    Accusative सहस्रम्
    sahasram
    सहस्रौ / सहस्रा¹
    sahasrau / sahasrā¹
    सहस्रान्
    sahasrān
    Instrumental सहस्रेण
    sahasreṇa
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रैः / सहस्रेभिः¹
    sahasraiḥ / sahasrebhiḥ¹
    Dative सहस्राय
    sahasrāya
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रेभ्यः
    sahasrebhyaḥ
    Ablative सहस्रात्
    sahasrāt
    सहस्राभ्याम्
    sahasrābhyām
    सहस्रेभ्यः
    sahasrebhyaḥ
    Genitive सहस्रस्य
    sahasrasya
    सहस्रयोः
    sahasrayoḥ
    सहस्राणाम्
    sahasrāṇām
    Locative सहस्रे
    sahasre
    सहस्रयोः
    sahasrayoḥ
    सहस्रेषु
    sahasreṣu
    Notes
    • ¹Vedic

    Adjective

    edit

    सहस्र (sahásra) stem

    1. a thousandth or the thousandth

    Declension

    edit
    Masculine a-stem declension of सहस्र (sahásra)
    Singular Dual Plural
    Nominative सहस्रः
    sahásraḥ
    सहस्रौ / सहस्रा¹
    sahásrau / sahásrā¹
    सहस्राः / सहस्रासः¹
    sahásrāḥ / sahásrāsaḥ¹
    Vocative सहस्र
    sáhasra
    सहस्रौ / सहस्रा¹
    sáhasrau / sáhasrā¹
    सहस्राः / सहस्रासः¹
    sáhasrāḥ / sáhasrāsaḥ¹
    Accusative सहस्रम्
    sahásram
    सहस्रौ / सहस्रा¹
    sahásrau / sahásrā¹
    सहस्रान्
    sahásrān
    Instrumental सहस्रेण
    sahásreṇa
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रैः / सहस्रेभिः¹
    sahásraiḥ / sahásrebhiḥ¹
    Dative सहस्राय
    sahásrāya
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रेभ्यः
    sahásrebhyaḥ
    Ablative सहस्रात्
    sahásrāt
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रेभ्यः
    sahásrebhyaḥ
    Genitive सहस्रस्य
    sahásrasya
    सहस्रयोः
    sahásrayoḥ
    सहस्राणाम्
    sahásrāṇām
    Locative सहस्रे
    sahásre
    सहस्रयोः
    sahásrayoḥ
    सहस्रेषु
    sahásreṣu
    Notes
    • ¹Vedic
    Feminine ī-stem declension of सहस्री (sahásrī)
    Singular Dual Plural
    Nominative सहस्री
    sahásrī
    सहस्र्यौ / सहस्री¹
    sahásryau / sahásrī¹
    सहस्र्यः / सहस्रीः¹
    sahásryaḥ / sahásrīḥ¹
    Vocative सहस्रि
    sáhasri
    सहस्र्यौ / सहस्री¹
    sáhasryau / sáhasrī¹
    सहस्र्यः / सहस्रीः¹
    sáhasryaḥ / sáhasrīḥ¹
    Accusative सहस्रीम्
    sahásrīm
    सहस्र्यौ / सहस्री¹
    sahásryau / sahásrī¹
    सहस्रीः
    sahásrīḥ
    Instrumental सहस्र्या
    sahásryā
    सहस्रीभ्याम्
    sahásrībhyām
    सहस्रीभिः
    sahásrībhiḥ
    Dative सहस्र्यै
    sahásryai
    सहस्रीभ्याम्
    sahásrībhyām
    सहस्रीभ्यः
    sahásrībhyaḥ
    Ablative सहस्र्याः / सहस्र्यै²
    sahásryāḥ / sahásryai²
    सहस्रीभ्याम्
    sahásrībhyām
    सहस्रीभ्यः
    sahásrībhyaḥ
    Genitive सहस्र्याः / सहस्र्यै²
    sahásryāḥ / sahásryai²
    सहस्र्योः
    sahásryoḥ
    सहस्रीणाम्
    sahásrīṇām
    Locative सहस्र्याम्
    sahásryām
    सहस्र्योः
    sahásryoḥ
    सहस्रीषु
    sahásrīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of सहस्र (sahásra)
    Singular Dual Plural
    Nominative सहस्रम्
    sahásram
    सहस्रे
    sahásre
    सहस्राणि / सहस्रा¹
    sahásrāṇi / sahásrā¹
    Vocative सहस्र
    sáhasra
    सहस्रे
    sáhasre
    सहस्राणि / सहस्रा¹
    sáhasrāṇi / sáhasrā¹
    Accusative सहस्रम्
    sahásram
    सहस्रे
    sahásre
    सहस्राणि / सहस्रा¹
    sahásrāṇi / sahásrā¹
    Instrumental सहस्रेण
    sahásreṇa
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रैः / सहस्रेभिः¹
    sahásraiḥ / sahásrebhiḥ¹
    Dative सहस्राय
    sahásrāya
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रेभ्यः
    sahásrebhyaḥ
    Ablative सहस्रात्
    sahásrāt
    सहस्राभ्याम्
    sahásrābhyām
    सहस्रेभ्यः
    sahásrebhyaḥ
    Genitive सहस्रस्य
    sahásrasya
    सहस्रयोः
    sahásrayoḥ
    सहस्राणाम्
    sahásrāṇām
    Locative सहस्रे
    sahásre
    सहस्रयोः
    sahásrayoḥ
    सहस्रेषु
    sahásreṣu
    Notes
    • ¹Vedic

    Descendants

    edit

    References

    edit