Hindi edit

Etymology edit

From Sanskrit समान (samāna).

Pronunciation edit

Adjective edit

समान (samān) (indeclinable, Urdu spelling سمان)

  1. similar
  2. equal
  3. identical, alike

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “सम् (sam) +‎ आन (āna).”

Noun edit

समान (samāna) stemm

  1. one of the five vital airs (that which circulates about the navel and is essential to digestion; personified as a son of Sādhya)
Declension edit
Masculine a-stem declension of समान (samāna)
Singular Dual Plural
Nominative समानः
samānaḥ
समानौ / समाना¹
samānau / samānā¹
समानाः / समानासः¹
samānāḥ / samānāsaḥ¹
Vocative समान
samāna
समानौ / समाना¹
samānau / samānā¹
समानाः / समानासः¹
samānāḥ / samānāsaḥ¹
Accusative समानम्
samānam
समानौ / समाना¹
samānau / samānā¹
समानान्
samānān
Instrumental समानेन
samānena
समानाभ्याम्
samānābhyām
समानैः / समानेभिः¹
samānaiḥ / samānebhiḥ¹
Dative समानाय
samānāya
समानाभ्याम्
samānābhyām
समानेभ्यः
samānebhyaḥ
Ablative समानात्
samānāt
समानाभ्याम्
samānābhyām
समानेभ्यः
samānebhyaḥ
Genitive समानस्य
samānasya
समानयोः
samānayoḥ
समानानाम्
samānānām
Locative समाने
samāne
समानयोः
samānayoḥ
समानेषु
samāneṣu
Notes
  • ¹Vedic

Etymology 2 edit

Probably from सम (sama, same).

Adjective edit

समान (samāna)

  1. same, identical, alike, common, equal
  2. similar, uniform, moderate,
  3. holding the middle between two extremes
  4. having the same place or organ of utterance
  5. having the same measure
Descendants edit
  • Telugu: సమానము (samānamu)

References edit