सुसंस्कृत

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit सुसंस्कृत (súsaṃskṛta). By surface analysis, सु- (su-) +‎ संस्कृत (sanskŕt).

Pronunciation

edit
  • (Delhi) IPA(key): /sʊ.sən.skɾɪt̪/, [sʊ.sɐ̃n.skɾɪt̪]

Adjective

edit

सुसंस्कृत (susanskŕt) (indeclinable) (rare, formal)

  1. perfected, refined, well-prepared
  2. adorned, decorated beautifully

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सु- (su-) +‎ संस्कृत (saṃskṛtá).

Pronunciation

edit

Adjective

edit

सुसंस्कृत (súsaṃskṛta) stem

  1. beautifully adorned or decorated
  2. well cooked or prepared
  3. kept in good order

Declension

edit
Masculine a-stem declension of सुसंस्कृत (súsaṃskṛta)
Singular Dual Plural
Nominative सुसंस्कृतः
súsaṃskṛtaḥ
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृताः / सुसंस्कृतासः¹
súsaṃskṛtāḥ / súsaṃskṛtāsaḥ¹
Vocative सुसंस्कृत
súsaṃskṛta
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृताः / सुसंस्कृतासः¹
súsaṃskṛtāḥ / súsaṃskṛtāsaḥ¹
Accusative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृतान्
súsaṃskṛtān
Instrumental सुसंस्कृतेन
súsaṃskṛtena
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतैः / सुसंस्कृतेभिः¹
súsaṃskṛtaiḥ / súsaṃskṛtebhiḥ¹
Dative सुसंस्कृताय
súsaṃskṛtāya
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Ablative सुसंस्कृतात्
súsaṃskṛtāt
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Genitive सुसंस्कृतस्य
súsaṃskṛtasya
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतानाम्
súsaṃskṛtānām
Locative सुसंस्कृते
súsaṃskṛte
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतेषु
súsaṃskṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुसंस्कृता (súsaṃskṛtā)
Singular Dual Plural
Nominative सुसंस्कृता
súsaṃskṛtā
सुसंस्कृते
súsaṃskṛte
सुसंस्कृताः
súsaṃskṛtāḥ
Vocative सुसंस्कृते
súsaṃskṛte
सुसंस्कृते
súsaṃskṛte
सुसंस्कृताः
súsaṃskṛtāḥ
Accusative सुसंस्कृताम्
súsaṃskṛtām
सुसंस्कृते
súsaṃskṛte
सुसंस्कृताः
súsaṃskṛtāḥ
Instrumental सुसंस्कृतया / सुसंस्कृता¹
súsaṃskṛtayā / súsaṃskṛtā¹
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृताभिः
súsaṃskṛtābhiḥ
Dative सुसंस्कृतायै
súsaṃskṛtāyai
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृताभ्यः
súsaṃskṛtābhyaḥ
Ablative सुसंस्कृतायाः / सुसंस्कृतायै²
súsaṃskṛtāyāḥ / súsaṃskṛtāyai²
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृताभ्यः
súsaṃskṛtābhyaḥ
Genitive सुसंस्कृतायाः / सुसंस्कृतायै²
súsaṃskṛtāyāḥ / súsaṃskṛtāyai²
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतानाम्
súsaṃskṛtānām
Locative सुसंस्कृतायाम्
súsaṃskṛtāyām
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतासु
súsaṃskṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुसंस्कृत (súsaṃskṛta)
Singular Dual Plural
Nominative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Vocative सुसंस्कृत
súsaṃskṛta
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Accusative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Instrumental सुसंस्कृतेन
súsaṃskṛtena
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतैः / सुसंस्कृतेभिः¹
súsaṃskṛtaiḥ / súsaṃskṛtebhiḥ¹
Dative सुसंस्कृताय
súsaṃskṛtāya
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Ablative सुसंस्कृतात्
súsaṃskṛtāt
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Genitive सुसंस्कृतस्य
súsaṃskṛtasya
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतानाम्
súsaṃskṛtānām
Locative सुसंस्कृते
súsaṃskṛte
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतेषु
súsaṃskṛteṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: सुसंस्कृत (susanskŕt) (learned)

Noun

edit

सुसंस्कृत (súsaṃskṛta) stemm

  1. a sacred text or precept

Declension

edit
Masculine a-stem declension of सुसंस्कृत (súsaṃskṛta)
Singular Dual Plural
Nominative सुसंस्कृतः
súsaṃskṛtaḥ
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृताः / सुसंस्कृतासः¹
súsaṃskṛtāḥ / súsaṃskṛtāsaḥ¹
Vocative सुसंस्कृत
súsaṃskṛta
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृताः / सुसंस्कृतासः¹
súsaṃskṛtāḥ / súsaṃskṛtāsaḥ¹
Accusative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृतौ / सुसंस्कृता¹
súsaṃskṛtau / súsaṃskṛtā¹
सुसंस्कृतान्
súsaṃskṛtān
Instrumental सुसंस्कृतेन
súsaṃskṛtena
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतैः / सुसंस्कृतेभिः¹
súsaṃskṛtaiḥ / súsaṃskṛtebhiḥ¹
Dative सुसंस्कृताय
súsaṃskṛtāya
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Ablative सुसंस्कृतात्
súsaṃskṛtāt
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Genitive सुसंस्कृतस्य
súsaṃskṛtasya
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतानाम्
súsaṃskṛtānām
Locative सुसंस्कृते
súsaṃskṛte
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतेषु
súsaṃskṛteṣu
Notes
  • ¹Vedic

Proper noun

edit

सुसंस्कृत (súsaṃskṛta) stemn

  1. correct Sanskrit (language)

Declension

edit
Neuter a-stem declension of सुसंस्कृत (súsaṃskṛta)
Singular Dual Plural
Nominative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Vocative सुसंस्कृत
súsaṃskṛta
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Accusative सुसंस्कृतम्
súsaṃskṛtam
सुसंस्कृते
súsaṃskṛte
सुसंस्कृतानि / सुसंस्कृता¹
súsaṃskṛtāni / súsaṃskṛtā¹
Instrumental सुसंस्कृतेन
súsaṃskṛtena
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतैः / सुसंस्कृतेभिः¹
súsaṃskṛtaiḥ / súsaṃskṛtebhiḥ¹
Dative सुसंस्कृताय
súsaṃskṛtāya
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Ablative सुसंस्कृतात्
súsaṃskṛtāt
सुसंस्कृताभ्याम्
súsaṃskṛtābhyām
सुसंस्कृतेभ्यः
súsaṃskṛtebhyaḥ
Genitive सुसंस्कृतस्य
súsaṃskṛtasya
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतानाम्
súsaṃskṛtānām
Locative सुसंस्कृते
súsaṃskṛte
सुसंस्कृतयोः
súsaṃskṛtayoḥ
सुसंस्कृतेषु
súsaṃskṛteṣu
Notes
  • ¹Vedic

References

edit