Hindi

edit

Etymology

edit

Borrowed from Sanskrit हीन (hīna), from Proto-Indo-Iranian *ȷ́ʰHnás, from Proto-Indo-European *ǵʰh₁-nós (abandoned).

Pronunciation

edit

Adjective

edit

हीन (hīn) (indeclinable)

  1. bad, low, lesser; inferior
    हीन-भावनाhīn-bhāvnāinferiority complex
  2. empty
    Synonym: खाली (khālī)
  3. lacking, deprived
  4. abandoned

Derived terms

edit

References

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Iranian *ȷ́ʰHnás, from Proto-Indo-European *ǵʰh₁-nós (abandoned), from *ǵʰeh₁- (to go, walk). Cognate with Ancient Greek χῆρος (khêros, empty, bereft), Latin hērēs. Related to जहाति (jahāti).

Pronunciation

edit

Adjective

edit

हीन (hīná) stem (root हा)

  1. abandoned, forsaken, left
  2. excluded from
  3. bereft or deprived of, free from, devoid of
  4. deficient, defective, insufficient

Declension

edit
Masculine a-stem declension of हीन (hīna)
Singular Dual Plural
Nominative हीनः
hīnaḥ
हीनौ / हीना¹
hīnau / hīnā¹
हीनाः / हीनासः¹
hīnāḥ / hīnāsaḥ¹
Vocative हीन
hīna
हीनौ / हीना¹
hīnau / hīnā¹
हीनाः / हीनासः¹
hīnāḥ / hīnāsaḥ¹
Accusative हीनम्
hīnam
हीनौ / हीना¹
hīnau / hīnā¹
हीनान्
hīnān
Instrumental हीनेन
hīnena
हीनाभ्याम्
hīnābhyām
हीनैः / हीनेभिः¹
hīnaiḥ / hīnebhiḥ¹
Dative हीनाय
hīnāya
हीनाभ्याम्
hīnābhyām
हीनेभ्यः
hīnebhyaḥ
Ablative हीनात्
hīnāt
हीनाभ्याम्
hīnābhyām
हीनेभ्यः
hīnebhyaḥ
Genitive हीनस्य
hīnasya
हीनयोः
hīnayoḥ
हीनानाम्
hīnānām
Locative हीने
hīne
हीनयोः
hīnayoḥ
हीनेषु
hīneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हीना (hīnā)
Singular Dual Plural
Nominative हीना
hīnā
हीने
hīne
हीनाः
hīnāḥ
Vocative हीने
hīne
हीने
hīne
हीनाः
hīnāḥ
Accusative हीनाम्
hīnām
हीने
hīne
हीनाः
hīnāḥ
Instrumental हीनया / हीना¹
hīnayā / hīnā¹
हीनाभ्याम्
hīnābhyām
हीनाभिः
hīnābhiḥ
Dative हीनायै
hīnāyai
हीनाभ्याम्
hīnābhyām
हीनाभ्यः
hīnābhyaḥ
Ablative हीनायाः / हीनायै²
hīnāyāḥ / hīnāyai²
हीनाभ्याम्
hīnābhyām
हीनाभ्यः
hīnābhyaḥ
Genitive हीनायाः / हीनायै²
hīnāyāḥ / hīnāyai²
हीनयोः
hīnayoḥ
हीनानाम्
hīnānām
Locative हीनायाम्
hīnāyām
हीनयोः
hīnayoḥ
हीनासु
hīnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हीन (hīna)
Singular Dual Plural
Nominative हीनम्
hīnam
हीने
hīne
हीनानि / हीना¹
hīnāni / hīnā¹
Vocative हीन
hīna
हीने
hīne
हीनानि / हीना¹
hīnāni / hīnā¹
Accusative हीनम्
hīnam
हीने
hīne
हीनानि / हीना¹
hīnāni / hīnā¹
Instrumental हीनेन
hīnena
हीनाभ्याम्
hīnābhyām
हीनैः / हीनेभिः¹
hīnaiḥ / hīnebhiḥ¹
Dative हीनाय
hīnāya
हीनाभ्याम्
hīnābhyām
हीनेभ्यः
hīnebhyaḥ
Ablative हीनात्
hīnāt
हीनाभ्याम्
hīnābhyām
हीनेभ्यः
hīnebhyaḥ
Genitive हीनस्य
hīnasya
हीनयोः
hīnayoḥ
हीनानाम्
hīnānām
Locative हीने
hīne
हीनयोः
hīnayoḥ
हीनेषु
hīneṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

Further reading

edit
  • Hellwig, Oliver (2010-2024) “hīna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.