Ashokan Prakrit

edit

Etymology

edit

From Sanskrit एव (evá).

Particle

edit

𑀏𑀯 (eva) (Girnar)

  1. ever, so, just so
    • c. 257 BCE, Aśoka, Rock Edict 4 Girnar:
      𑀅𑀢𑀺𑀓𑀸𑀢𑀁 𑀅𑀁𑀢𑀭𑀁 𑀩𑀳𑀽𑀦𑀺 𑀯𑀸𑀲𑀲𑀢𑀸𑀦𑀺 𑀯𑀠𑀺𑀢𑁄 𑀏𑀯 𑀧𑁆𑀭𑀸𑀡𑀸𑀭𑀁𑀪𑁄 𑀯𑀺𑀳𑀺𑀁𑀲 𑀘 𑀪𑀽𑀢𑀸𑀦𑀫 𑀜𑀸𑀢𑀻𑀲𑀼 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀺𑀧𑀢𑀻 𑀩𑁆𑀭𑀸𑀫𑁆𑀳𑀡𑀲𑁆𑀭𑀫𑀡𑀸𑀦𑀁 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀻𑀧𑀢𑀻
      atikātaṃ aṃtaraṃ bahūni vāsasatāni vaḍhito eva prāṇāraṃbho vihiṃsa ca bhūtānama ñātīsu asaṃpratipatī brāmhaṇasramaṇānaṃ asaṃpratīpatī

Pali

edit

Alternative forms

edit

Particle

edit

𑀏𑀯

  1. Brahmi script form of eva (even)