Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *Háwiṣ, from Proto-Indo-Iranian *Háwiš, from Proto-Indo-European *h₂ówis. Cognate with Latin ovis, Hittite 𒇻𒅖 (ḫāwis), and Old English eowu (whence English ewe).

Pronunciation edit

Noun edit

अवि (ávi) stemm or f

  1. sheep (mentioned with reference to its wool being used for the soma strainer)
  2. the woollen soma strainer

Declension edit

Masculine i-stem declension of अवि (ávi)
Singular Dual Plural
Nominative अविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocative अवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusative अविम्
ávim
अवी
ávī
अवीन्
ávīn
Instrumental अविना / अव्या¹
ávinā / ávyā¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dative अवये
ávaye
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablative अवेः / अव्यः¹
áveḥ / ávyaḥ¹
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitive अवेः / अव्यः¹
áveḥ / ávyaḥ¹
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locative अवौ / अवा¹
ávau / ávā¹
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic
Feminine i-stem declension of अवि (ávi)
Singular Dual Plural
Nominative अविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocative अवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusative अविम्
ávim
अवी
ávī
अवीः
ávīḥ
Instrumental अव्या / अवी¹
ávyā / ávī¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dative अवये / अव्यै² / अवी¹
ávaye / ávyai² / ávī¹
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablative अवेः / अव्याः² / अव्यै³
áveḥ / ávyāḥ² / ávyai³
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitive अवेः / अव्याः² / अव्यै³
áveḥ / ávyāḥ² / ávyai³
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locative अवौ / अव्याम्² / अवा¹
ávau / ávyām² / ávā¹
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun edit

अवि (ávi) stemm

  1. protector, lord
  2. the sun
  3. air, wind
  4. mountain
  5. wall, enclosure
  6. a cover made of the skin of mice

Declension edit

Masculine i-stem declension of अवि (ávi)
Singular Dual Plural
Nominative अविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocative अवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusative अविम्
ávim
अवी
ávī
अवीन्
ávīn
Instrumental अविना / अव्या¹
ávinā / ávyā¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dative अवये
ávaye
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablative अवेः / अव्यः¹
áveḥ / ávyaḥ¹
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitive अवेः / अव्यः¹
áveḥ / ávyaḥ¹
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locative अवौ / अवा¹
ávau / ávā¹
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic

Noun edit

अवि (ávi) stemf

  1. ewe

Declension edit

Feminine i-stem declension of अवि (ávi)
Singular Dual Plural
Nominative अविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocative अवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusative अविम्
ávim
अवी
ávī
अवीः
ávīḥ
Instrumental अव्या / अवी¹
ávyā / ávī¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dative अवये / अव्यै² / अवी¹
ávaye / ávyai² / ávī¹
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablative अवेः / अव्याः² / अव्यै³
áveḥ / ávyāḥ² / ávyai³
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitive अवेः / अव्याः² / अव्यै³
áveḥ / ávyāḥ² / ávyai³
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locative अवौ / अव्याम्² / अवा¹
ávau / ávyām² / ávā¹
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas