See also: आशा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *HaHśúṣ, from Proto-Indo-Iranian *HaHćúš (quick, fast, swift), from Proto-Indo-European *h₁oh₁-ḱú-s, from *HéHḱus (quick).[1][2] Cognate with Avestan 𐬁𐬯𐬎 (āsu, fast, quick), Latin ocior (id), Ancient Greek ὠκύς (ōkús, id), Welsh diog (lazy, literally not quick).[3]

Pronunciation

edit

Adjective

edit

आशु (āśú) stem

  1. fast, quick, swift, rapid, going quickly
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.7.4:
      आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
      āśuṃ dūtaṃ vivasvato viśvā yaścarṣaṇīrabhi.
      The living men have taken Vivasvān's swift envoy as their ensign.

Declension

edit
Masculine u-stem declension of आशु
singular dual plural
nominative आशुः (āśúḥ) आशू (āśū́) आशवः (āśávaḥ)
accusative आशुम् (āśúm) आशू (āśū́) आशून् (āśū́n)
instrumental आशुना (āśúnā)
आश्वा¹ (āśvā́¹)
आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशवे (āśáve)
आश्वे¹ (āśvé¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आश्वोः (āśvóḥ) आशूनाम् (āśūnā́m)
locative आशौ (āśaú) आश्वोः (āśvóḥ) आशुषु (āśúṣu)
vocative आशो (ā́śo) आशू (ā́śū) आशवः (ā́śavaḥ)
  • ¹Vedic
Feminine u-stem declension of आशु
singular dual plural
nominative आशुः (āśúḥ) आशू (āśū́) आशवः (āśávaḥ)
accusative आशुम् (āśúm) आशू (āśū́) आशूः (āśū́ḥ)
instrumental आश्वा (āśvā́) आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशवे (āśáve)
आश्वै¹ (āśvaí¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशोः (āśóḥ)
आश्वाः¹ (āśvā́ḥ¹)
आश्वै² (āśvaí²)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशोः (āśóḥ)
आश्वाः¹ (āśvā́ḥ¹)
आश्वै² (āśvaí²)
आश्वोः (āśvóḥ) आशूनाम् (āśūnā́m)
locative आशौ (āśaú)
आश्वाम्¹ (āśvā́m¹)
आश्वोः (āśvóḥ) आशुषु (āśúṣu)
vocative आशो (ā́śo) आशू (ā́śū) आशवः (ā́śavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of आशु
singular dual plural
nominative आशु (āśú) आशुनी (āśúnī) आशूनि (āśū́ni)
आशु¹ (āśú¹)
आशू¹ (āśū́¹)
accusative आशु (āśú) आशुनी (āśúnī) आशूनि (āśū́ni)
आशु¹ (āśú¹)
आशू¹ (āśū́¹)
instrumental आशुना (āśúnā)
आश्वा¹ (āśvā́¹)
आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशुने (āśúne)
आशवे (āśáve)
आश्वे¹ (āśvé¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशुनः (āśúnaḥ)
आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशुनः (āśúnaḥ)
आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आशुनोः (āśúnoḥ)
आश्वोः (āśvóḥ)
आशूनाम् (āśūnā́m)
locative आशुनि (āśúni)
आशौ (āśaú)
आशुनोः (āśúnoḥ)
आश्वोः (āśvóḥ)
आशुषु (āśúṣu)
vocative आशु (ā́śu)
आशो (ā́śo)
आशुनी (ā́śunī) आशूनि (ā́śūni)
आशु¹ (ā́śu¹)
आशू¹ (ā́śū¹)
  • ¹Vedic

Descendants

edit
  • Maharastri Prakrit: 𑀆𑀲𑀼 (āsu)
  • Telugu: ఆశువు (āśuvu)

Adverb

edit

आशु (āśú)

  1. quickly, quick, swiftly, rapidly
  2. immediately

Noun

edit

आशु (āśú) stemm

  1. (Vedic) the quick one, a horse

Declension

edit
Masculine u-stem declension of आशु
singular dual plural
nominative आशुः (āśúḥ) आशू (āśū́) आशवः (āśávaḥ)
accusative आशुम् (āśúm) आशू (āśū́) आशून् (āśū́n)
instrumental आशुना (āśúnā)
आश्वा¹ (āśvā́¹)
आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशवे (āśáve)
आश्वे¹ (āśvé¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आश्वोः (āśvóḥ) आशूनाम् (āśūnā́m)
locative आशौ (āśaú) आश्वोः (āśvóḥ) आशुषु (āśúṣu)
vocative आशो (ā́śo) आशू (ā́śū) आशवः (ā́śavaḥ)
  • ¹Vedic

Noun

edit

आशु (āśú) stemm or n

  1. rice ripening quickly in the rainy season

Declension

edit
Masculine u-stem declension of आशु
singular dual plural
nominative आशुः (āśúḥ) आशू (āśū́) आशवः (āśávaḥ)
accusative आशुम् (āśúm) आशू (āśū́) आशून् (āśū́n)
instrumental आशुना (āśúnā)
आश्वा¹ (āśvā́¹)
आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशवे (āśáve)
आश्वे¹ (āśvé¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशोः (āśóḥ)
आश्वः¹ (āśváḥ¹)
आश्वोः (āśvóḥ) आशूनाम् (āśūnā́m)
locative आशौ (āśaú) आश्वोः (āśvóḥ) आशुषु (āśúṣu)
vocative आशो (ā́śo) आशू (ā́śū) आशवः (ā́śavaḥ)
  • ¹Vedic
Neuter u-stem declension of आशु
singular dual plural
nominative आशु (āśú) आशुनी (āśúnī) आशूनि (āśū́ni)
आशु¹ (āśú¹)
आशू¹ (āśū́¹)
accusative आशु (āśú) आशुनी (āśúnī) आशूनि (āśū́ni)
आशु¹ (āśú¹)
आशू¹ (āśū́¹)
instrumental आशुना (āśúnā)
आश्वा¹ (āśvā́¹)
आशुभ्याम् (āśúbhyām) आशुभिः (āśúbhiḥ)
dative आशुने (āśúne)
आशवे¹ (āśáve¹)
आश्वे¹ (āśvé¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
ablative आशुनः (āśúnaḥ)
आशोः¹ (āśóḥ¹)
आश्वः¹ (āśváḥ¹)
आशुभ्याम् (āśúbhyām) आशुभ्यः (āśúbhyaḥ)
genitive आशुनः (āśúnaḥ)
आशोः¹ (āśóḥ¹)
आश्वः¹ (āśváḥ¹)
आशुनोः (āśúnoḥ)
आश्वोः¹ (āśvóḥ¹)
आशूनाम् (āśūnā́m)
locative आशुनि (āśúni)
आशौ¹ (āśaú¹)
आशुनोः (āśúnoḥ)
आश्वोः¹ (āśvóḥ¹)
आशुषु (āśúṣu)
vocative आशु (ā́śu)
आशो (ā́śo)
आशुनी (ā́śunī) आशूनि (ā́śūni)
आशु¹ (ā́śu¹)
आशू¹ (ā́śū¹)
  • ¹Vedic

Descendants

edit

References

edit
  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 179-80
  2. ^ Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, pages 83-4
  3. ^ Matasović, Ranko (2009) Etymological Dictionary of Proto-Celtic (Leiden Indo-European Etymological Dictionary Series; 9), Leiden: Brill, →ISBN, pages pages-97-8