त्वरित

Hindi edit

Etymology edit

Borrowed from Sanskrit त्वरित (tvarita).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t̪ʋə.ɾɪt̪/, [t̪wɐ.ɾɪt̪]

Adjective edit

त्वरित (tvarit) (indeclinable)

  1. fast, speedy, quick
  2. hasty, hurried

Adverb edit

त्वरित (tvarit)

  1. hastily, quickly, soon
    • 2017 October 9, Allahabad Bureau, “प्रधानाचार्यों की मांगों का त्वरित हो निस्तारण, प्रतियोगियों का आंदोलन 25 से [pradhānācāryõ kī māṅgõ kā tvarit ho nistāraṇ, pratiyogiyõ kā āndolan 25 se]”, in Amar Ujala[1], Allahabad:
      धरना स्थल पर हुई सभा में डॉ. यज्ञ दत्त शर्मा ने कहा कि जनहित एवं शिक्षाहित में जरूरी है कि सरकार प्रधानाचार्यों की समस्याओं का त्वरित निस्तारण करे।
      dharnā sthal par huī sabhā mẽ ḍŏ. yajña datt śarmā ne kahā ki janhit evã śikṣāhit mẽ jarūrī hai ki sarkār pradhānācāryõ kī samasyāõ kā tvarit nistāraṇ kare.
      In the meeting held at the dharna site, Dr. Yagya Datt Sahrma said that for the well-being of the people and that of education, the problems faced by government principals [principals of government schools] should be hastily resolved.

Sanskrit edit

Alternative scripts edit

Etymology edit

Related to त्वरि (tvari).

Pronunciation edit

Adjective edit

त्वरित (tvarita) stem

  1. hasty, quick, swift, expeditious

Declension edit

Masculine a-stem declension of त्वरित (tvarita)
Singular Dual Plural
Nominative त्वरितः
tvaritaḥ
त्वरितौ / त्वरिता¹
tvaritau / tvaritā¹
त्वरिताः / त्वरितासः¹
tvaritāḥ / tvaritāsaḥ¹
Vocative त्वरित
tvarita
त्वरितौ / त्वरिता¹
tvaritau / tvaritā¹
त्वरिताः / त्वरितासः¹
tvaritāḥ / tvaritāsaḥ¹
Accusative त्वरितम्
tvaritam
त्वरितौ / त्वरिता¹
tvaritau / tvaritā¹
त्वरितान्
tvaritān
Instrumental त्वरितेन
tvaritena
त्वरिताभ्याम्
tvaritābhyām
त्वरितैः / त्वरितेभिः¹
tvaritaiḥ / tvaritebhiḥ¹
Dative त्वरिताय
tvaritāya
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Ablative त्वरितात्
tvaritāt
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Genitive त्वरितस्य
tvaritasya
त्वरितयोः
tvaritayoḥ
त्वरितानाम्
tvaritānām
Locative त्वरिते
tvarite
त्वरितयोः
tvaritayoḥ
त्वरितेषु
tvariteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वरिता (tvaritā)
Singular Dual Plural
Nominative त्वरिता
tvaritā
त्वरिते
tvarite
त्वरिताः
tvaritāḥ
Vocative त्वरिते
tvarite
त्वरिते
tvarite
त्वरिताः
tvaritāḥ
Accusative त्वरिताम्
tvaritām
त्वरिते
tvarite
त्वरिताः
tvaritāḥ
Instrumental त्वरितया / त्वरिता¹
tvaritayā / tvaritā¹
त्वरिताभ्याम्
tvaritābhyām
त्वरिताभिः
tvaritābhiḥ
Dative त्वरितायै
tvaritāyai
त्वरिताभ्याम्
tvaritābhyām
त्वरिताभ्यः
tvaritābhyaḥ
Ablative त्वरितायाः / त्वरितायै²
tvaritāyāḥ / tvaritāyai²
त्वरिताभ्याम्
tvaritābhyām
त्वरिताभ्यः
tvaritābhyaḥ
Genitive त्वरितायाः / त्वरितायै²
tvaritāyāḥ / tvaritāyai²
त्वरितयोः
tvaritayoḥ
त्वरितानाम्
tvaritānām
Locative त्वरितायाम्
tvaritāyām
त्वरितयोः
tvaritayoḥ
त्वरितासु
tvaritāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वरित (tvarita)
Singular Dual Plural
Nominative त्वरितम्
tvaritam
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Vocative त्वरित
tvarita
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Accusative त्वरितम्
tvaritam
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Instrumental त्वरितेन
tvaritena
त्वरिताभ्याम्
tvaritābhyām
त्वरितैः / त्वरितेभिः¹
tvaritaiḥ / tvaritebhiḥ¹
Dative त्वरिताय
tvaritāya
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Ablative त्वरितात्
tvaritāt
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Genitive त्वरितस्य
tvaritasya
त्वरितयोः
tvaritayoḥ
त्वरितानाम्
tvaritānām
Locative त्वरिते
tvarite
त्वरितयोः
tvaritayoḥ
त्वरितेषु
tvariteṣu
Notes
  • ¹Vedic

Noun edit

त्वरित (tvarita) stemn

  1. hurried
  2. haste

Declension edit

Neuter a-stem declension of त्वरित (tvarita)
Singular Dual Plural
Nominative त्वरितम्
tvaritam
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Vocative त्वरित
tvarita
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Accusative त्वरितम्
tvaritam
त्वरिते
tvarite
त्वरितानि / त्वरिता¹
tvaritāni / tvaritā¹
Instrumental त्वरितेन
tvaritena
त्वरिताभ्याम्
tvaritābhyām
त्वरितैः / त्वरितेभिः¹
tvaritaiḥ / tvaritebhiḥ¹
Dative त्वरिताय
tvaritāya
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Ablative त्वरितात्
tvaritāt
त्वरिताभ्याम्
tvaritābhyām
त्वरितेभ्यः
tvaritebhyaḥ
Genitive त्वरितस्य
tvaritasya
त्वरितयोः
tvaritayoḥ
त्वरितानाम्
tvaritānām
Locative त्वरिते
tvarite
त्वरितयोः
tvaritayoḥ
त्वरितेषु
tvariteṣu
Notes
  • ¹Vedic

Derived terms edit

References edit