द्रुह्यति

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *druźʰyáti, from Proto-Indo-Iranian *dʰruǰʰyáti, from Proto-Indo-European *dʰrugʰyéti (to deceive). Cognate with Younger Avestan 𐬛𐬭𐬎𐬲𐬀𐬌𐬙𐬌 (družaiti), Old Persian 𐎠𐎯𐎢𐎽𐎢𐎪𐎡𐎹 (a-du-u-ru-u-ji-i-y /⁠ad(u)rujiya⁠/).

Pronunciation edit

Verb edit

द्रुह्यति (drúhyati) third-singular present indicative (root द्रुह्, class 4, type P)

  1. to hurt, injure, harm, seek to harm, be hostile to
  2. to bear malice or hatred
  3. to be a foe or rival

Conjugation edit

Present: द्रुह्यति (drúhyati), द्रुह्यते (drúhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रुह्यति
drúhyati
द्रुह्यतः
drúhyataḥ
द्रुह्यन्ति
drúhyanti
द्रुह्यते
drúhyate
द्रुह्येते
drúhyete
द्रुह्यन्ते
drúhyante
Second द्रुह्यसि
drúhyasi
द्रुह्यथः
drúhyathaḥ
द्रुह्यथ
drúhyatha
द्रुह्यसे
drúhyase
द्रुह्येथे
drúhyethe
द्रुह्यध्वे
drúhyadhve
First द्रुह्यामि
drúhyāmi
द्रुह्यावः
drúhyāvaḥ
द्रुह्यामः
drúhyāmaḥ
द्रुह्ये
drúhye
द्रुह्यावहे
drúhyāvahe
द्रुह्यामहे
drúhyāmahe
Imperative
Third द्रुह्यतु
drúhyatu
द्रुह्यताम्
drúhyatām
द्रुह्यन्तु
drúhyantu
द्रुह्यताम्
drúhyatām
द्रुह्येताम्
drúhyetām
द्रुह्यन्ताम्
drúhyantām
Second द्रुह्य
drúhya
द्रुह्यतम्
drúhyatam
द्रुह्यत
drúhyata
द्रुह्यस्व
drúhyasva
द्रुह्येथाम्
drúhyethām
द्रुह्यध्वम्
drúhyadhvam
First द्रुह्याणि
drúhyāṇi
द्रुह्याव
drúhyāva
द्रुह्याम
drúhyāma
द्रुह्यै
drúhyai
द्रुह्यावहै
drúhyāvahai
द्रुह्यामहै
drúhyāmahai
Optative/Potential
Third द्रुह्येत्
drúhyet
द्रुह्येताम्
drúhyetām
द्रुह्येयुः
drúhyeyuḥ
द्रुह्येत
drúhyeta
द्रुह्येयाताम्
drúhyeyātām
द्रुह्येरन्
drúhyeran
Second द्रुह्येः
drúhyeḥ
द्रुह्येतम्
drúhyetam
द्रुह्येत
drúhyeta
द्रुह्येथाः
drúhyethāḥ
द्रुह्येयाथाम्
drúhyeyāthām
द्रुह्येध्वम्
drúhyedhvam
First द्रुह्येयम्
drúhyeyam
द्रुह्येव
drúhyeva
द्रुह्येम
drúhyema
द्रुह्येय
drúhyeya
द्रुह्येवहि
drúhyevahi
द्रुह्येमहि
drúhyemahi
Participles
द्रुह्यत्
drúhyat
द्रुह्यमाण
drúhyamāṇa
Imperfect: अद्रुह्यत् (ádruhyat), अद्रुह्यत (ádruhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रुह्यत्
ádruhyat
अद्रुह्यताम्
ádruhyatām
अद्रुह्यन्
ádruhyan
अद्रुह्यत
ádruhyata
अद्रुह्येताम्
ádruhyetām
अद्रुह्यन्त
ádruhyanta
Second अद्रुह्यः
ádruhyaḥ
अद्रुह्यतम्
ádruhyatam
अद्रुह्यत
ádruhyata
अद्रुह्यथाः
ádruhyathāḥ
अद्रुह्येथाम्
ádruhyethām
अद्रुह्यध्वम्
ádruhyadhvam
First अद्रुह्यम्
ádruhyam
अद्रुह्याव
ádruhyāva
अद्रुह्याम
ádruhyāma
अद्रुह्ये
ádruhye
अद्रुह्यावहि
ádruhyāvahi
अद्रुह्यामहि
ádruhyāmahi

References edit