द्वार्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *d(ʰ)wā́r, from Proto-Indo-Iranian *dʰwā́r, from Proto-Indo-European *dʰwṓr. Cognate with Latin foris, Ancient Greek θύρα (thúra), Old English duru, dor (whence English door).

Pronunciation

edit

Noun

edit

द्वार् (dvā́r) stemn

  1. gate, door, entrance or issue
  2. (figuratively) expedient, means, opportunity

Declension

edit
Neuter root-stem declension of द्वार् (dvār)
Singular Dual Plural
Nominative द्वाः
dvāḥ
द्वारी
dvārī
द्वारि
dvāri
Vocative द्वाः
dvāḥ
द्वारी
dvārī
द्वारि
dvāri
Accusative द्वाः
dvāḥ
द्वारी
dvārī
द्वारि
dvāri
Instrumental द्वारा
dvārā
द्वाभ्याम्
dvābhyām
द्वाभिः
dvābhiḥ
Dative द्वारे
dvāre
द्वाभ्याम्
dvābhyām
द्वाभ्यः
dvābhyaḥ
Ablative द्वारः
dvāraḥ
द्वाभ्याम्
dvābhyām
द्वाभ्यः
dvābhyaḥ
Genitive द्वारः
dvāraḥ
द्वारोः
dvāroḥ
द्वाराम्
dvārām
Locative द्वारि
dvāri
द्वारोः
dvāroḥ
द्वार्षु
dvārṣu
edit

References

edit