बृहत्

See also: बहुत

HindiEdit

Alternative formsEdit

EtymologyEdit

Learned borrowing from Sanskrit बृहत् (bṛhat). Doublet of बुलंद (buland).

PronunciationEdit

  • (Delhi Hindi) IPA(key): /bɾɪ.ɦət̪/

AdjectiveEdit

बृहत् (bŕhat) (indeclinable)

  1. (literary, in compounds) large, great, big; mighty, strong
    • 2006, Harendra Prasad Sinha, भारतीय दर्शन की रूपरेखा [Outline of Indian Philosophy][1], Motilal Banarsidass, →ISBN, page शरीर के आकार में अन्तर होने के कारण आत्मा के भी भिन्न-भिन्न आकार हो जाते हैं। हाथी में निवास करने वाली आत्मा का रूप बृहत् है।, →ISBN:
      Due to the difference in the size of the body, the soul also has varying shapes. The form of the soul residing in the elephant is large.
      (please add an English translation of this quote)

ReferencesEdit

SanskritEdit

Alternative formsEdit

Alternative scriptsEdit

EtymologyEdit

From Proto-Indo-Iranian *bʰr̥ȷ́ʰáns, from Proto-Indo-European *bʰérǵʰonts (high, lofty). Cognate with Avestan 𐬠𐬆𐬭𐬆𐬰𐬀𐬧𐬙(bərəzaṇt), Persian بلند(boland). The Sanskrit root is बृह् (bṛh, to be thick, grow great or strong, increase, expand).

PronunciationEdit

AdjectiveEdit

बृहत् (bṛhát)

  1. large, great, big, bulky, lofty; long, tall; mighty, strong
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.52.9.1:
      बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
      bṛhatsvaścandramamavadyadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ .
      In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.7.2:
      बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
      bṛhanmitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ .
      May we uninjured, girt by many heroes, win Varuna's and Mitra's great protection.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.108.9:
      अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः । वि कोशं मध्यमं युव ॥
      abhi dyumnaṃ bṛhadyaśa iṣaspate didīhi deva devayuḥ . vi kośaṃ madhyamaṃ yuva .
      Make great glory shine on us, thou Lord of strengthening food, God, as the Friend of Gods: Unclose the fount of middle air.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.12.10.1:
      एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत् ।
      evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat .
      Thus, [all] that is skinny, fat, tiny, big is untrue and other true living things are lifeless.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.53.22:
      काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥
      kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ . kumbhakarṇo bṛhatkarṇaḥ suhutoʼgnirivābabhau .
      Kumbhakarna with long ears, adorned with golden armlets and bracelets worn on his upper arms along with ornament for his breast, shone like fire, well-fed with oblations.
  2. clear, loud, hight (as sound)

DeclensionEdit

Masculine at-stem declension of बृहत् (bṛhat)
Singular Dual Plural
Nominative बृहान्
bṛhān
बृहन्तौ
bṛhantau
बृहन्तः
bṛhantaḥ
Vocative बृहन्
bṛhan
बृहन्तौ
bṛhantau
बृहन्तः
bṛhantaḥ
Accusative बृहन्तम्
bṛhantam
बृहन्तौ
bṛhantau
बृहतः
bṛhataḥ
Instrumental बृहता
bṛhatā
बृहद्भ्याम्
bṛhadbhyām
बृहद्भिः
bṛhadbhiḥ
Dative बृहते
bṛhate
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Ablative बृहतः
bṛhataḥ
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Genitive बृहतः
bṛhataḥ
बृहतोः
bṛhatoḥ
बृहताम्
bṛhatām
Locative बृहति
bṛhati
बृहतोः
bṛhatoḥ
बृहत्सु
bṛhatsu
Feminine ī-stem declension of बृहती (bṛhatī́)
Singular Dual Plural
Nominative बृहती
bṛhatī́
बृहत्यौ / बृहती¹
bṛhatyaù / bṛhatī́¹
बृहत्यः / बृहतीः¹
bṛhatyàḥ / bṛhatī́ḥ¹
Vocative बृहति
bṛ́hati
बृहत्यौ / बृहती¹
bṛ́hatyau / bṛhatī́¹
बृहत्यः / बृहतीः¹
bṛ́hatyaḥ / bṛ́hatīḥ¹
Accusative बृहतीम्
bṛhatī́m
बृहत्यौ / बृहती¹
bṛhatyaù / bṛhatī́¹
बृहतीः
bṛhatī́ḥ
Instrumental बृहत्या
bṛhatyā̀
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभिः
bṛhatī́bhiḥ
Dative बृहत्यै
bṛhatyaì
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभ्यः
bṛhatī́bhyaḥ
Ablative बृहत्याः
bṛhatyā̀ḥ
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभ्यः
bṛhatī́bhyaḥ
Genitive बृहत्याः
bṛhatyā̀ḥ
बृहत्योः
bṛhatyòḥ
बृहतीनाम्
bṛhatī́nām
Locative बृहत्याम्
bṛhatyā̀m
बृहत्योः
bṛhatyòḥ
बृहतीषु
bṛhatī́ṣu
Notes
  • ¹Vedic
Neuter at-stem declension of बृहत् (bṛhat)
Singular Dual Plural
Nominative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Vocative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Accusative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Instrumental बृहता
bṛhatā
बृहद्भ्याम्
bṛhadbhyām
बृहद्भिः
bṛhadbhiḥ
Dative बृहते
bṛhate
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Ablative बृहतः
bṛhataḥ
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Genitive बृहतः
bṛhataḥ
बृहतोः
bṛhatoḥ
बृहताम्
bṛhatām
Locative बृहति
bṛhati
बृहतोः
bṛhatoḥ
बृहत्सु
bṛhatsu

DescendantsEdit

NounEdit

बृहत् (bṛhátn

  1. height
  2. sky, heaven

DeclensionEdit

Neuter at-stem declension of बृहत् (bṛhat)
Singular Dual Plural
Nominative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Vocative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Accusative बृहत्
bṛhat
बृहती
bṛhatī
बृहन्ति
bṛhanti
Instrumental बृहता
bṛhatā
बृहद्भ्याम्
bṛhadbhyām
बृहद्भिः
bṛhadbhiḥ
Dative बृहते
bṛhate
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Ablative बृहतः
bṛhataḥ
बृहद्भ्याम्
bṛhadbhyām
बृहद्भ्यः
bṛhadbhyaḥ
Genitive बृहतः
bṛhataḥ
बृहतोः
bṛhatoḥ
बृहताम्
bṛhatām
Locative बृहति
bṛhati
बृहतोः
bṛhatoḥ
बृहत्सु
bṛhatsu

AdverbEdit

बृहत् (bṛhat)

  1. greatly, much, highly
  2. mightily
  3. aloud, loudly

ReferencesEdit