See also: मद and मृदा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit मृदु (mṛdu).

Pronunciation

edit

Adjective

edit

मृदु (mŕdu) (indeclinable)

  1. soft, gentle
    Synonyms: कोमल (komal), मुलायम (mulāyam)
  2. sweet, tender
  3. light, gentle
    Synonym: हलका (halkā)

See also

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *mr̥dúṣ, from Proto-Indo-Iranian *mr̥dúš (soft, mild, weak), from Proto-Indo-European *ml̥dus (id).

Cognate with Old Prussian maldai (boys), Old Church Slavonic младъ (mladŭ, young), English mild, Latin mollis (soft, weak), Old Armenian մեղկ (mełk, soft, weak), Ancient Greek βλαδύς (bladús, weak), ἀμαλδύνω (amaldúnō, to weaken, destroy).

Pronunciation

edit

Adjective

edit

मृदु (mṛdú) stem

  1. soft, delicate, tender, pliant, mild, gentle (VS. etc.)
  2. weak, feeble (AV.)
  3. slight, moderate (Suśr.)
  4. slow (gait) MBh., Kāv. etc.)
  5. (astronomy) situated in the upper apsis (Gaṇit.)

Declension

edit
Masculine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदून्
mṛdū́n
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वे¹
mṛdáve / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ
mṛdaú
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदूः
mṛdū́ḥ
Instrumental मृद्वा
mṛdvā́
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वै¹
mṛdáve / mṛdvaí¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ / मृद्वाम्¹
mṛdaú / mṛdvā́m¹
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of मृद्वी (mṛdvī́)
Singular Dual Plural
Nominative मृद्वी
mṛdvī́
मृद्व्यौ / मृद्वी¹
mṛdvyaù / mṛdvī́¹
मृद्व्यः / मृद्वीः¹
mṛdvyàḥ / mṛdvī́ḥ¹
Vocative मृद्वि
mṛ́dvi
मृद्व्यौ / मृद्वी¹
mṛ́dvyau / mṛ́dvī¹
मृद्व्यः / मृद्वीः¹
mṛ́dvyaḥ / mṛ́dvīḥ¹
Accusative मृद्वीम्
mṛdvī́m
मृद्व्यौ / मृद्वी¹
mṛdvyaù / mṛdvī́¹
मृद्वीः
mṛdvī́ḥ
Instrumental मृद्व्या
mṛdvyā́
मृद्वीभ्याम्
mṛdvī́bhyām
मृद्वीभिः
mṛdvī́bhiḥ
Dative मृद्व्यै
mṛdvyaí
मृद्वीभ्याम्
mṛdvī́bhyām
मृद्वीभ्यः
mṛdvī́bhyaḥ
Ablative मृद्व्याः / मृद्व्यै²
mṛdvyā́ḥ / mṛdvyaí²
मृद्वीभ्याम्
mṛdvī́bhyām
मृद्वीभ्यः
mṛdvī́bhyaḥ
Genitive मृद्व्याः / मृद्व्यै²
mṛdvyā́ḥ / mṛdvyaí²
मृद्व्योः
mṛdvyóḥ
मृद्वीनाम्
mṛdvī́nām
Locative मृद्व्याम्
mṛdvyā́m
मृद्व्योः
mṛdvyóḥ
मृद्वीषु
mṛdvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Vocative मृदु / मृदो
mṛ́du / mṛ́do
मृदुनी
mṛ́dunī
मृदूनि / मृदु¹ / मृदू¹
mṛ́dūni / mṛ́du¹ / mṛ́dū¹
Accusative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदुने / मृदवे¹ / मृद्वे¹
mṛdúne / mṛdáve¹ / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुनोः
mṛdúnoḥ
मृदूनाम्
mṛdūnā́m
Locative मृदुनि / मृदौ¹
mṛdúni / mṛdaú¹
मृदुनोः
mṛdúnoḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: mudu
  • Maharastri Prakrit: 𑀫𑀉 (maü)
  • Gujarati: મઉ (mau)
  • Kannada: ಮೃದು (mṛdu)
  • Tamil: மிருது (mirutu)

Noun

edit

मृदु (mṛdú) stemm

  1. the planet Saturn (VarBṛS.)
  2. name of a king and various other men VP. (compare बिदादि (bidā*di))

Declension

edit
Masculine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदून्
mṛdū́n
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वे¹
mṛdáve / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वः¹
mṛdóḥ / mṛdváḥ¹
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ
mṛdaú
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic

Noun

edit

मृदु (mṛdu) stemf

  1. Aloe perfoliata (L.)

Declension

edit
Feminine u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocative मृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusative मृदुम्
mṛdúm
मृदू
mṛdū́
मृदूः
mṛdū́ḥ
Instrumental मृद्वा
mṛdvā́
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदवे / मृद्वै¹
mṛdáve / mṛdvaí¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदोः / मृद्वाः¹ / मृद्वै²
mṛdóḥ / mṛdvā́ḥ¹ / mṛdvaí²
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locative मृदौ / मृद्वाम्¹
mṛdaú / mṛdvā́m¹
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun

edit

मृदु (mṛdú) stemn

  1. softness, mildness, gentleness (MBh. Kāv. etc.) (also m Pāṇ. 2-2, 8, Vārtt. 3, Pat.)

Declension

edit
Neuter u-stem declension of मृदु (mṛdú)
Singular Dual Plural
Nominative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Vocative मृदु / मृदो
mṛ́du / mṛ́do
मृदुनी
mṛ́dunī
मृदूनि / मृदु¹ / मृदू¹
mṛ́dūni / mṛ́du¹ / mṛ́dū¹
Accusative मृदु
mṛdú
मृदुनी
mṛdúnī
मृदूनि / मृदु¹ / मृदू¹
mṛdū́ni / mṛdú¹ / mṛdū́¹
Instrumental मृदुना / मृद्वा¹
mṛdúnā / mṛdvā́¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dative मृदुने / मृदवे¹ / मृद्वे¹
mṛdúne / mṛdáve¹ / mṛdvé¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablative मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitive मृदुनः / मृदोः¹ / मृद्वः¹
mṛdúnaḥ / mṛdóḥ¹ / mṛdváḥ¹
मृदुनोः
mṛdúnoḥ
मृदूनाम्
mṛdūnā́m
Locative मृदुनि / मृदौ¹
mṛdúni / mṛdaú¹
मृदुनोः
mṛdúnoḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic

Derived terms

edit

References

edit
  • Monier Williams (1899) “मृदु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0830/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 372-3