Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit यमराज (yamarāja).

Pronunciation

edit
  • (Delhi) IPA(key): /jəm.ɾɑːd͡ʒ/, [jɐ̃m.ɾäːd͡ʒ]

Proper noun

edit

यमराज (yamrājm

  1. (Hinduism, Buddhism) lord Yama, god of the underworld
    Synonym: यम (yam)

Declension

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

Compound of यम (yamá, Yama, proper noun) +‎ राज (rā́ja, king).

Pronunciation

edit

Proper noun

edit

यमराज (yamarā́ja) stemm

  1. Yama, the god of death, afterlife and justice, the twin brother of Yamuna and believed to have been the first mortal to die

Declension

edit
Masculine a-stem declension of यमराज (yamarā́ja)
Singular Dual Plural
Nominative यमराजः
yamarā́jaḥ
यमराजौ / यमराजा¹
yamarā́jau / yamarā́jā¹
यमराजाः / यमराजासः¹
yamarā́jāḥ / yamarā́jāsaḥ¹
Vocative यमराज
yámarāja
यमराजौ / यमराजा¹
yámarājau / yámarājā¹
यमराजाः / यमराजासः¹
yámarājāḥ / yámarājāsaḥ¹
Accusative यमराजम्
yamarā́jam
यमराजौ / यमराजा¹
yamarā́jau / yamarā́jā¹
यमराजान्
yamarā́jān
Instrumental यमराजेन
yamarā́jena
यमराजाभ्याम्
yamarā́jābhyām
यमराजैः / यमराजेभिः¹
yamarā́jaiḥ / yamarā́jebhiḥ¹
Dative यमराजाय
yamarā́jāya
यमराजाभ्याम्
yamarā́jābhyām
यमराजेभ्यः
yamarā́jebhyaḥ
Ablative यमराजात्
yamarā́jāt
यमराजाभ्याम्
yamarā́jābhyām
यमराजेभ्यः
yamarā́jebhyaḥ
Genitive यमराजस्य
yamarā́jasya
यमराजयोः
yamarā́jayoḥ
यमराजानाम्
yamarā́jānām
Locative यमराजे
yamarā́je
यमराजयोः
yamarā́jayoḥ
यमराजेषु
yamarā́jeṣu
Notes
  • ¹Vedic

Descendants

edit