Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root या (), a collateral form of (i).

Pronunciation

edit

Adjective

edit

यात (yātá) stem

  1. gone, proceeded, marched
  2. gone away, fled, escaped
  3. passed by, elapsed
  4. entered upon, pursued (as a path)
  5. gone to, come or fallen into
  6. situated (as a heavenly body)
  7. become, turned out
  8. known, understood

Declension

edit
Masculine a-stem declension of यात (yātá)
Singular Dual Plural
Nominative यातः
yātáḥ
यातौ / याता¹
yātaú / yātā́¹
याताः / यातासः¹
yātā́ḥ / yātā́saḥ¹
Vocative यात
yā́ta
यातौ / याता¹
yā́tau / yā́tā¹
याताः / यातासः¹
yā́tāḥ / yā́tāsaḥ¹
Accusative यातम्
yātám
यातौ / याता¹
yātaú / yātā́¹
यातान्
yātā́n
Instrumental यातेन
yāténa
याताभ्याम्
yātā́bhyām
यातैः / यातेभिः¹
yātaíḥ / yātébhiḥ¹
Dative याताय
yātā́ya
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Ablative यातात्
yātā́t
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Genitive यातस्य
yātásya
यातयोः
yātáyoḥ
यातानाम्
yātā́nām
Locative याते
yāté
यातयोः
yātáyoḥ
यातेषु
yātéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of याता (yātā́)
Singular Dual Plural
Nominative याता
yātā́
याते
yāté
याताः
yātā́ḥ
Vocative याते
yā́te
याते
yā́te
याताः
yā́tāḥ
Accusative याताम्
yātā́m
याते
yāté
याताः
yātā́ḥ
Instrumental यातया / याता¹
yātáyā / yātā́¹
याताभ्याम्
yātā́bhyām
याताभिः
yātā́bhiḥ
Dative यातायै
yātā́yai
याताभ्याम्
yātā́bhyām
याताभ्यः
yātā́bhyaḥ
Ablative यातायाः / यातायै²
yātā́yāḥ / yātā́yai²
याताभ्याम्
yātā́bhyām
याताभ्यः
yātā́bhyaḥ
Genitive यातायाः / यातायै²
yātā́yāḥ / yātā́yai²
यातयोः
yātáyoḥ
यातानाम्
yātā́nām
Locative यातायाम्
yātā́yām
यातयोः
yātáyoḥ
यातासु
yātā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यात (yātá)
Singular Dual Plural
Nominative यातम्
yātám
याते
yāté
यातानि / याता¹
yātā́ni / yātā́¹
Vocative यात
yā́ta
याते
yā́te
यातानि / याता¹
yā́tāni / yā́tā¹
Accusative यातम्
yātám
याते
yāté
यातानि / याता¹
yātā́ni / yātā́¹
Instrumental यातेन
yāténa
याताभ्याम्
yātā́bhyām
यातैः / यातेभिः¹
yātaíḥ / yātébhiḥ¹
Dative याताय
yātā́ya
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Ablative यातात्
yātā́t
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Genitive यातस्य
yātásya
यातयोः
yātáyoḥ
यातानाम्
yātā́nām
Locative याते
yāté
यातयोः
yātáyoḥ
यातेषु
yātéṣu
Notes
  • ¹Vedic

Noun

edit

यात (yātá) stemn

  1. motion, progress, gait, course, drive
  2. the place where a person has gone
  3. the past time
  4. the guiding or driving of an elephant with a goad

Declension

edit
Neuter a-stem declension of यात (yātá)
Singular Dual Plural
Nominative यातम्
yātám
याते
yāté
यातानि / याता¹
yātā́ni / yātā́¹
Vocative यात
yā́ta
याते
yā́te
यातानि / याता¹
yā́tāni / yā́tā¹
Accusative यातम्
yātám
याते
yāté
यातानि / याता¹
yātā́ni / yātā́¹
Instrumental यातेन
yāténa
याताभ्याम्
yātā́bhyām
यातैः / यातेभिः¹
yātaíḥ / yātébhiḥ¹
Dative याताय
yātā́ya
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Ablative यातात्
yātā́t
याताभ्याम्
yātā́bhyām
यातेभ्यः
yātébhyaḥ
Genitive यातस्य
yātásya
यातयोः
yātáyoḥ
यातानाम्
yātā́nām
Locative याते
yāté
यातयोः
yātáyoḥ
यातेषु
yātéṣu
Notes
  • ¹Vedic

References

edit