Hindi edit

Etymology edit

Learned borrowing from Sanskrit वाद्य (vādya). Doublet of बाजा (bājā).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɑːd̪.jᵊ/, [ʋäːd̪.jᵊ]

Adjective edit

वाद्य (vādya) (indeclinable)

  1. musical (something used to make music)
    वाद्य यंत्र
    vādya yantra
    musical instrument

Noun edit

वाद्य (vādyam

  1. musical instrument

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *wā́dyam, from Proto-Indo-Iranian *wā́dyam. Analyzeable as a vṛddhi derivative of वद् (vad). Cognate with Ashkun vã́ć, Kamkata-viri vóč, vój, Waigali vaj.

Pronunciation edit

Noun edit

वाद्य (vā́dya) stemn

  1. speech, statement
  2. instrumental music

Declension edit

Neuter a-stem declension of वाद्य (vā́dya)
Singular Dual Plural
Nominative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Vocative वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Accusative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Instrumental वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
Dative वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Ablative वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Genitive वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
Notes
  • ¹Vedic

Noun edit

वाद्य (vā́dya) stemm or n

  1. a musical instrument

Declension edit

Masculine a-stem declension of वाद्य (vā́dya)
Singular Dual Plural
Nominative वाद्यः
vā́dyaḥ
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
Vocative वाद्य
vā́dya
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
Accusative वाद्यम्
vā́dyam
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्यान्
vā́dyān
Instrumental वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
Dative वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Ablative वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Genitive वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वाद्य (vā́dya)
Singular Dual Plural
Nominative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Vocative वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Accusative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Instrumental वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
Dative वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Ablative वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Genitive वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
Notes
  • ¹Vedic

Descendants edit

Adjective edit

वाद्य (vā́dya)

  1. to be spoken or said
  2. (of an instrument) to be played

Declension edit

Masculine a-stem declension of वाद्य (vā́dya)
Singular Dual Plural
Nominative वाद्यः
vā́dyaḥ
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
Vocative वाद्य
vā́dya
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
Accusative वाद्यम्
vā́dyam
वाद्यौ / वाद्या¹
vā́dyau / vā́dyā¹
वाद्यान्
vā́dyān
Instrumental वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
Dative वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Ablative वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Genitive वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वाद्या (vā́dyā)
Singular Dual Plural
Nominative वाद्या
vā́dyā
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
Vocative वाद्ये
vā́dye
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
Accusative वाद्याम्
vā́dyām
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
Instrumental वाद्यया / वाद्या¹
vā́dyayā / vā́dyā¹
वाद्याभ्याम्
vā́dyābhyām
वाद्याभिः
vā́dyābhiḥ
Dative वाद्यायै
vā́dyāyai
वाद्याभ्याम्
vā́dyābhyām
वाद्याभ्यः
vā́dyābhyaḥ
Ablative वाद्यायाः / वाद्यायै²
vā́dyāyāḥ / vā́dyāyai²
वाद्याभ्याम्
vā́dyābhyām
वाद्याभ्यः
vā́dyābhyaḥ
Genitive वाद्यायाः / वाद्यायै²
vā́dyāyāḥ / vā́dyāyai²
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्यायाम्
vā́dyāyām
वाद्ययोः
vā́dyayoḥ
वाद्यासु
vā́dyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाद्य (vā́dya)
Singular Dual Plural
Nominative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Vocative वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Accusative वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
Instrumental वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
Dative वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Ablative वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
Genitive वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
Locative वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
Notes
  • ¹Vedic